SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास ७४७ एवं जाणतण वि पायच्छित्वावधिमप्पणी सव्वं ॥ कादच्वादपरविसोधणाए परसक्खिगा सोधी ॥ ५२९ ॥ जानतापि तथा दोषं स्वमुक्त्वा परके गुरौ ।। परिज्ञाय विधातव्या महाशद्विः पटीयसा ।। ५४९ ॥ विजयोवया-पषं जाणतेण विविजानतापि।कि पायनिछत्तविधि प्रायश्चित्तम । अपणो त्मनः । परो उत्कृष्टा विशोधना यथा स्यादित्येवमयं स्वसाक्षिका परसाक्षिका च विशुकिस्कृति मन्यते । प्राय इत्युच्यते लोकश्चिर्स तस्य मनो भवेत् ।। चित्तशुद्धिकरं कर्म प्रायश्चित्तमिति स्मन ।। रति वचनात् ! शुद्धिरतिचाराणां फतेति परे मानयंति । निरतिचाररत्नत्रयोऽयमिति । परेमच्या पतदुपदेशनास्माभिः प्रचर्तितव्यमिति दीकन्ते । अम्बचा तगुणातिशयामवगमनान्न तदनुयापिनो भवति ततः कथमनेन परानुग्रह कृतः स्यात् । कर्तव्यः स्वपरानुग्रहः । तथा चोक-अप्पहिय कादग्ध जर समर परहिद च कायव्वं ॥ इति । तथापि श्रेयोधिना दिजिनाशासनवत्सलेन कर्तव्य पर नियमेन हितोपदेशः' इति वैध इव । अथवा आत्मनः परस्य विशोधनार्थ परसाक्षिकं । मम शुरिष्ट्या परोऽप्ययमेव क्रम इति परसाक्षिकायां गुखी प्रयतते । अन्यथा सर्वे स्वसाक्षिकामेव कुर्युः । तथा च न शुख पति । गतानुगतिको हिप्रायेण लोकः ॥ मूलारा-आदपरबिसोधणार आत्मना परा उत्कृष्टा विशोधना सम्यक्त्वायतिचारमलक्षालना सदर्थ स्वसाक्षिका परसाक्षिका पोत्कृष्टा शुद्धिः स्यादिति हि मन्यते । प्राय इत्युच्यते लोकश्चित्तं तस्य मनो भवेत् ।। तषिसम्राहक कर्म प्रायश्चित्तमिचीरितम् ।। इति वचनात् । अथव' आत्मानं परं च विशोधयितु परसाक्षिका विशुद्धिः कर्तव्येति व्याख्येयं । स्वसाक्षिकामेव हि शुद्धिं कुर्वन्तमाचार्य सत्कल्पं वा मुनि रष्टा परोऽपि तथैव प्रवर्तते । गतानुगतिकत्वात्प्रायेण लोकस्य । तथा च तेऽपि तथा शुध्यति स्वसाक्षिकमात्रया ।।। अर्थ- इस प्रकार प्रायश्चित्त का ज्ञान जिनको है ऐसे मुनिराजने भी अपनी विशुद्धि होनेकेलिये आत्मसाक्षीसे और परसाक्षी से प्रापचित्त लेना चाहिय. प्राय शद्वका अर्थ लोक है. और चित्तका अर्थ मन है. अर्थात् चित्तको निर्मल करनेका जो कार्य है उसको प्रायश्चित्त कहते हैं, प्रायश्चित्त लेनेपर इसने आत्मशुद्धि की है ऐसा लोक समझते हैं. ७४७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy