________________
मूलारावना
आश्वासः
निरतिचारं मदीये रत्नत्रयं ततः किं गुरोनिचेदयामीत्यायो
छत्तीसगुणसमण्णागदेण वि अवस्समेव कायव्वा ।। परसक्खिया विसोधी सुठुवि बबहारकुसलेण ।। ५२५ ।। सषत्रिंशद्गुणनापि व्यवहारपटीयसा ।।
कोपा महाशुदिरयदयं परसाक्षिका ॥ ५४५ ॥ विजयोदया--छत्तीसगुणसमगमगंदण घि गद त्रिशरणसमन्धितनापि । अवस्समेव होह कायव्या अवश्यमेव भवति कर्तव्या । का विमोही विशुद्धिः मुत्युपायातिचाराणामपाकृतिः ॥
आयारघमादीया अठगुणा दसविधो य ठिदिकप्पो । बारस तव छायासय छत्तीसगुणा मुणेयव्वा ॥ ५२६ ॥ अष्टाचारादयो ज्ञेयाःस्थितिकल्पा गुणावश ।।
तपो द्वादशधा वादावश्यकं षट्पडाहतम् ॥ ५४६ ।। सुविषबहार कुसलेण सुष्ठ अपि प्रायश्चित्तकुशलनापि । अनी मानाचाराः दर्शनाचाराचाटी, नपो द्वादशयिध, पंच समितयः, तिस्रो गुप्रयश्च पत्रिशद्गुणाः ॥
मूलारा-छत्तीसगुणसमण्णायदेण वि षत्रिंशतागुणैः समन्वागतेन किं पुनरन्येनेत्यतिशयाथें अविः । षट्शिद्गुणा यथा-अष्टौ झाना चारा अष्टौ दर्शनाचाराश्च, तपो द्वादशव, पंच समितयस्तिस्रो गुप्रयश्चेति संस्कृतटीकायां । प्राकृत टीकायां तु अष्टाविंशतिमूलगुणाः । आचारवत्वादयश्चाष्टौ इति पत्रिंशत् । यदि वा दश आलोचना गुणा, दश प्रायश्चित्तगुणा, यश स्थितिकल्पाः, पडजीतगुणाश्चेति पद्भिशाम् । पूर्व सति सूत्रेऽनुश्रयमाणेयं गाथा पक्षिय लक्ष्यते ।।
परसक्खिया आचााविसमस्या । विसोही सम्यक्त्वायतिचाराणामराकृतिः । मुहुवि पवहारकुसलेण अतीव प्रायश्चित्तनिपुणेमापि ।।
मेरे व्रत निरतिचार है इसलिये गुरुको मैं क्या निवेदन करूं? इस प्रश्नका प्राचार्य उत्तर देते हैं
अर्थ -- छत्तीस गुणोंके धारक व्यवहारकुशल, अर्थात् प्रायश्चित्त दानमें कुशल ऐसे आचार्याकोभी अन्य आचार्योके साक्षीसे आलोचना करनी चाहिय. अन्यथा उनके रत्नत्रयमें लगेहुये दोष नष्ट नहीं होते हैं,