SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ मूलारावना आश्वासः निरतिचारं मदीये रत्नत्रयं ततः किं गुरोनिचेदयामीत्यायो छत्तीसगुणसमण्णागदेण वि अवस्समेव कायव्वा ।। परसक्खिया विसोधी सुठुवि बबहारकुसलेण ।। ५२५ ।। सषत्रिंशद्गुणनापि व्यवहारपटीयसा ।। कोपा महाशुदिरयदयं परसाक्षिका ॥ ५४५ ॥ विजयोदया--छत्तीसगुणसमगमगंदण घि गद त्रिशरणसमन्धितनापि । अवस्समेव होह कायव्या अवश्यमेव भवति कर्तव्या । का विमोही विशुद्धिः मुत्युपायातिचाराणामपाकृतिः ॥ आयारघमादीया अठगुणा दसविधो य ठिदिकप्पो । बारस तव छायासय छत्तीसगुणा मुणेयव्वा ॥ ५२६ ॥ अष्टाचारादयो ज्ञेयाःस्थितिकल्पा गुणावश ।। तपो द्वादशधा वादावश्यकं षट्पडाहतम् ॥ ५४६ ।। सुविषबहार कुसलेण सुष्ठ अपि प्रायश्चित्तकुशलनापि । अनी मानाचाराः दर्शनाचाराचाटी, नपो द्वादशयिध, पंच समितयः, तिस्रो गुप्रयश्च पत्रिशद्गुणाः ॥ मूलारा-छत्तीसगुणसमण्णायदेण वि षत्रिंशतागुणैः समन्वागतेन किं पुनरन्येनेत्यतिशयाथें अविः । षट्शिद्गुणा यथा-अष्टौ झाना चारा अष्टौ दर्शनाचाराश्च, तपो द्वादशव, पंच समितयस्तिस्रो गुप्रयश्चेति संस्कृतटीकायां । प्राकृत टीकायां तु अष्टाविंशतिमूलगुणाः । आचारवत्वादयश्चाष्टौ इति पत्रिंशत् । यदि वा दश आलोचना गुणा, दश प्रायश्चित्तगुणा, यश स्थितिकल्पाः, पडजीतगुणाश्चेति पद्भिशाम् । पूर्व सति सूत्रेऽनुश्रयमाणेयं गाथा पक्षिय लक्ष्यते ।। परसक्खिया आचााविसमस्या । विसोही सम्यक्त्वायतिचाराणामराकृतिः । मुहुवि पवहारकुसलेण अतीव प्रायश्चित्तनिपुणेमापि ।। मेरे व्रत निरतिचार है इसलिये गुरुको मैं क्या निवेदन करूं? इस प्रश्नका प्राचार्य उत्तर देते हैं अर्थ -- छत्तीस गुणोंके धारक व्यवहारकुशल, अर्थात् प्रायश्चित्त दानमें कुशल ऐसे आचार्याकोभी अन्य आचार्योके साक्षीसे आलोचना करनी चाहिय. अन्यथा उनके रत्नत्रयमें लगेहुये दोष नष्ट नहीं होते हैं,
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy