________________
मूलाराधना
श्वासः
७४१
-
-
पवमसी क्षपकं घदतीति कथयति
फासेहि तं चरित्वं सब्वं सुहसीलयं पयहिदूण ।। सव्व परीसहच, अधियासंतो धिदिबलेण ॥ ५२२ ॥ समस्तं स्पृश चारित्रं निरस्थ सुखशीलताम् ॥
परीषहचमूं घोरां सहमानो निराकुलः ॥ ५४२ ॥ विजयोदया-फासेहि प्रतिपद्यस्व । तं भवान् । किं ? चरितं चारित्रं । सवं सुहसीलद सर्वो सुखशीलता । पजाहिदूण त्यक्त्वा । सुखशीलतया हि चारि मंदं भवति । पिंजस्योपकरणस्य वसंतेश्वाशोधमात् । मनोशाहारलपटोन भिक्षा शोधयति । नाप्युपकरण । सुखशील उद्रमादिदोषं न परिहरति मनोज्ञोपकरणबशामिलापत्चात् । फ्लेशासहो यस्य कस्यचितसताधास्ते ॥ ..
अथालोचना गाथाचत्वारिंशत्या याचनाणस्तत्रात्मपादमूलमुपाश्रितमाराधक परिचारक संपतिपरया प्रतिगृहा तदालोचना प्रोतुकामः सूरिस्तमादाविधमालोचयितुं प्रोत्साहयनाथात्रयमामिथ्यादित्यनुशास्ति
मूलारा-फासेहि प्रतिपद्यस्व । तं त्वं । सुहसीलदं सुखभावनया हि चारित्रं मंदायते । पिंडस्योपकरणस्य वसतेश्वाशोधयन् । मनोझाहारलपटः खल न भिक्षा शोधयति । मनोशोपकरणभिलाषुकस्तु नोद्गमादिदोष परिहरति । क्लेशासहो यस्य कस्यानित्सज्जितार्था यसतावास्ते । अधिवासतो सहमानः ।
क्षपकको आचार्यका उपदेश:--
अर्थ - हे क्षपक तुम अपना सुखस्वभाव छोडकर संपूर्ण चारित्रको धारण करो. इस मुखस्वभावसे चारिख । मंद होता है. सुखस्वभावी मुनि आहार, उपकरण और वसतिका इनकी शुद्धि नहीं करता है. मनोज्ञ आहारमें लंपटी बनकर उद्गमादिदोषोंका त्याग करता नहीं, अच्छे उपकरणों में प्रेगयुक्त होकर उसके दोषोंका परिहार नहीं करता है क्लेश सहने में असमर्थ होकर जिस किसी वसतिकामें रहता है. इस लिये तुम सुखस्वभावका त्याग करो, अपने धैर्यक सामर्थ्यसे सर्व परीषहोंकी सेनाको जीतकर चारित्रका तुम रक्षण करो.
NTEREST
७४१