________________
मलाराधना
भावासा
एकः संस्तरकस्थोऽनो यजतेगं जिनाज्ञया ॥
दुःकरैः संल्लिखत्यन्यस्तपोभिर्विविधैर्यतिः ।। ५३८ ।। विजयोदया-मो संथारगदो पकः संस्तरमारूढः । जजा सरीरं यनले शरीरं: जियोबदेसेण जिनानामुपदेशेन। पगो सल्लिति मुणीपको मुनिस्तनूकरोति शरीरं । उमोहि तयोविहाणहि उप्रेस्तपोधिधानः ।
___ अथ सत्यपि संघसाम्मत्ये सूरिणा अनुग्राह्यत्वेन एक एव समाधिमरणोयतः प्रतिग्रायोऽनेकप्रतिग्रहणे मन:समाधानानुसंधाभानुपपत्ते रिति प्रतिमाखनियभार्थ प्रतीच्छा गाथात्रयेण सूचयति
मूळास-जजदि यजते तपोडानी इगि शेपः संन्यस्यतीत्यर्थः । एगो अन्यो द्वितीय इत्यर्थः । एतेनैतदुक्तं भवति । एकः संन्यासपरः प्रतिमाह्यो, द्वितीय सल्लेखनोद्यतः ।।
पहिच्छणा इस सूत्रका विवेचन करते हैं
अर्थ :- एक क्षपक जिनेश्वरक उपदेशानुसार संस्तरपर चढकर शरीरका त्याग करता है अर्थात् समाधिमरणका साधन करता है. और एक मुनि उग्र अनशनादि तपोंके द्वारा शरीरको शुष्क करता है.
तदिओ णाणुण्णादो जजमाणस्स हु हवेज्ज वाघादो ॥ पडिदेसु दोसु तीसु य समाधिकरणाणि हायन्ति ।। ५२० ॥ यजमानक्षतेजैनेस्तृतीयो नानुमन्यते ।।
द्विनेषु श्रितपात्रेषु समाघिीयते तराम् ।। ५३९ ।। विजयोथ्या-तदिमी पाणुषणादो तृतीयो यतिमांनुशातः तीर्थकृद्भिः एकेन निर्यापकनानुग्राह्यत्वेन । कुतो यस्मात् । जजमाणस्स खु हवेश वाघादो यजमानस्य भवेय व्याघात इति । कुतो व्याघात इत्याह । पडिदेसु दोसु तीसु य संस्तरे पतितयोईयोत्रिषु च क्षपकेषु समाधिकरणानि चित्तसमाधानक्रिया विनयधैयावृत्यायो हीयते यस्माद्यजमानस्य व्याघातः। यस्मादेक एव यजमानो भवति ।।
कृतीयप्रतिमहणे दोषमाह
मूलारा-गाणुग्णादो नानुमवस्तीर्थकृतिस्तृतीय एकैनाचार्येणानुग्राह्यत्वेन । कुत इत्याह-जजमाणस्य तपोऽग्नों देह जुड़त : । षाघादो समाधिविश्नः । पविदेसु दोसुलीसु य संस्तरे पतित योद्वयोनिषु वा सत्सु । समाधिकरणानि चित्तसमाधानक्रियाविनयवैयावृत्यादयः । हायंति हीयते ।।