________________
मूलाराधना
७३२
एवं कृते स्वनिक्षेपे ततो ब्रूते गणेश्वरः ॥
निर्विघ्नमुत्तमार्थं त्वं साधयस्व महामते ॥ ५३१ ॥ जियोदय एवं कये जिसस्कृते
पिकेण । बायभ भणा सूरिदति । अणयार स्वभावागारत्वादनगारः तस्य संबोधनं । उत्तम उत्तमं प्रयोजनं रत्नत्रयं द्रव्यं । साधेदि साधय । तुमं त्वं । अविग्घेण अविप्रेन |
आचार्य आइ
मूलारा - णिसग्गे आत्मभारत्यागे । उत्तम उत्कृष्टप्रयाजनं रत्नन्नयं । साधेहि साधय संपूर्गीकुरु । तुमं वं ॥ अर्थ:- इस प्रकार जब क्षपक अपना अभिप्राय आचार्यके पास जाकर व्यक्त करता है तब " हे मुने तुमने चा और अभ्यंतर परिग्रहोंका त्याग किया है. इसलिये अब तुम निर्विमतासे उत्तम प्रयोजन जो रत्नत्रय उसको सिद्ध करो.
घणोसि तुमं सुविहिद एरिसओ जस्स णिच्छओ जाओ !
संसारदुक्खमहणीं घे आराहणपडायं ॥ ५९३ ॥
धन्यः स त्वं वंदनीयो बुधानां । साधो ! बुद्धिनिश्चिता चास्तमोह ! ॥ यस्यासन्नाराधनां सिद्धिदूती तीक्ष्णां जन्मारामशास्त्रीं ग्रहीतुम् ॥ ५३१ ॥
विजयोदया- घण्णोसि तुमं पुण्यवानसि भवान् । सुविदि तेण एरिसभो जस्स णिच्छभो जाभो । उपलक्षणपरं मनोहाहारग्रहणे ईदग्यस्य निश्चयो जातः । संसारदुक्मणी संसारे चतुर्गतिपरिभ्रमणे यानि दुःखानि तम्मर्द्दनो तां । [तुं प्रहीतुं । आहारणापडानं आराधनापताकां । रत्नत्रयाराधनया कर्माण्यपयान्ति । तदपगमातदुःखनिवृत्तिः
इति भावः । उपसंपा
सूरिराराधकं प्रोत्साहयति
मूळारा – संसारदुक्खमधणी चतुर्गतिभ्रमण क्लेशविनाशनाद्यतां । रत्नत्रयाराधनया हि कर्माण्यपगच्छन्ति तदपगमा दुःखनिवृत्तिरिति भावः ।
अर्थ- हे क्षपक तुम बडे पुण्यवान हो, क्योंकि, चतुर्गतिओ में घुमानेवाले इस संसार में उत्पन्न होनेवाले
आवास
2
७32