SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Rele मृदाराधना भाषांसा गुणैरमीभिः कलितोष्टभिर्जनः समेत्य (क) कीर्तिः शशिरश्मिनिर्मलाम् ।। आराधनासिद्विधरांगनासी ददाति सूरिः क्षपकाय निश्चितम् ॥ ५२५ ।। इति सुस्थितः विजयोदया-क्य एवं । अगुणोदेवो भाचारवानित्याधगुणोपेतः सूरिः । कसिणे करसनां । आराधणं आराधमां । उवविधेवि दौफयति । खबगो चिक्षपकोऽपि । तं तां भगवर्ती सकलयाधापनयनमाहात्म्ययती । उवगृहदि मालिगति । जादसंवेगो उत्पन्न संसारभीरुत्वः । सुटिदं सम्मत्तम् ॥ बथोकगुणसूरेः सकलाराधनासंपादकत्वं भवभीतस्य चक्षपकस्य तदालिंगनभुपरिशमाह मूलारा- उवविधेदि उपढौकयते । भयवदी सकलपाधापनयनमाहात्म्यवतीम् । उपमूहदि आलिंगति ॥ सुस्थितः । सूत्रवः ॥१७ | अंकतः ॥ अर्थ- इस प्रकार आठ गुणोंसे पूर्ण आचार्यका आश्रय करनेसे क्षपकको चार प्रकारकी आराधना प्राप्त होती है. और जिसको संसारभय उत्पन हुआ है ऐसा बह क्षपक भी संपूर्ण बाधाओंका नाश करनेवाली, अपूर्व माहात्म्ययुक्त भगवती वंद्य आराधनाको आलिंगन देता है. एवं सुहिद इत्यतयाख्योत्त, इत उत्तरं उत्रसंपा इत्येतद्व्याख्यायते एवं परिमग्गित्ता णिज्जवयगुणेहिं जुसमायरियं ।। उपसंपज्जइ विजाचरणसमग्गो तगो साह ॥ ५०८ ॥ निर्यापर्क गुणोपेतं मार्गयित्वातियत्नतः॥ उपसर्पत्यसौ सूरिझनचारित्रमार्गकः ।। ५२६ ॥ विजयोदया-पवं परिमम्गिता अन्विष्य । के भायरिय आचार्य । कोहम्मूतं ? णिज्जययगुणहि निर्यापकगुराचारवत्वादिभिः समन्वितं । उपसंपरजदिदीकले। का? तगो सः । साह, साधुः । कीटग्भूता ? विस्ताचरणसमत्था शानेन चारित्रेण समग्र संपूर्णः। अथैवं निर्यापकाचार्य सम्यकपरीक्ष्य तस्मै स्वं समर्पयत: क्षपकस्य गाथापट्केनेतिक्तव्यताक्रममुपदिशतिमूलारा-परिमम्गिता अन्विष्य । उवसंपन्जदि उपसर्पति आनयतीत्यर्थः । गो सः । उत्तमार्थोचतः ॥ ७१७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy