________________
ACTOR
आश्वासः
भूलाराधना
___ अर्थ-इस प्रकार समग्र ज्ञान और चारित्रका धारक वह क्षपक आचारवत्वादि आठ गुणोंसे पूर्ण आचायंका शोधकर उनका आश्रय करता है.
गुरुकुले भात्मनिसर्गः वसपानाम समाचारः । तत्कम निरूपयति--
तियरणसवावासयपडिपुण्णं तस्स किरिय किरियम्मं ।। विणएणमंजलिकदो वाइयवसभ इमं भणदि ॥ ५०९ ॥ कृतिकर्म विधागासौ परिपूर्ण त्रिशुद्धितः ॥
आचार्यवृषभं वक्ति मस्तकारोपितांजलिः ५२७ ।। विजयोदया--तियरणसध्यावासयपत्रिपुणं किरिय तस्स किरियम्मं । तस्य निर्यापकस्य सूरः कृतिकर्म वंदना तन्वा । कीरशं तिरियण सध्यामासग पद्धिपुग्णं मनोवाकामात्मसर्वावश्यकपतिपूर्णी सामायिक, चतुर्विंशतिस्तयो यंदना, प्रतिकमणं, मत्याल्यानं, कायोत्सर्गः इत्येते मनोबामायविकल्पेन त्रिविधाः पडावश्यकसंक्षिताः । मनसा सर्वसावध योगनिवृत्तिः, वचसा सब सावज्जजोग पन्ने क्वामि इति वचन । कायन' सावधकियाननुष्ठान, मनसा चतुर्विशति तीर्थकृतां गुणानुसरण लोगस्सुज्जीययरे' इत्येवमादीनां गुणांनी वचनं । ललाटविन्यस्तकरमुकुलता जिनेभ्यः कार्यन । वंदनीयगुणानुस्मरणं मनोवंदना । वाचा नगमाहात्म्पप्रकाशनपरघवनोचारणं । कायेन यंदना प्रदक्षिणीकरणं कृता नतिश्च । मनसा कतातिचाशनिवृतिः 'हा दुकृतमिति या मनःप्रतिकमणं । सूत्रोच्चार वाक्यप्रतिकमणं कायेन तर. नाचरणं कायप्रविफमण । अनखातिचारादीन करिप्पामि इति मनःप्रत्यारामानं । वसा.तमाचरिष्यामि इति उच्चारण । कायेन तन्नाचरिष्यामि इत्यगीकारः । मनाला शरीरे ममेदभावनिवृत्तिः मानसः कायोत्सर्मः । प्रलयभुजस्य, चतुरंगुलमात्र. प्रादातरस्य निचलावस्थान कायेन कायोत्सर्गः | कायापायनिरासमकत्या एकान्ते गुरावासीने प्रसन्नचेतसि शनैरागत्य शरीरं भूमि च प्रतिलेख्य अरे असमीपे आसित्वा कृतांजलिः अवकृतिकर्मवंदनामिछामोति आलोच्य अनुक्षात : शनैरुत्थाय मूर्धन्यस्तकर अबिलवितमनुहुतं समायिकं पठेत् । सूत्रानुगत, अविचलं, अधिकृत स्थितः कृतकायोत्सर्ग
चतुर्विशतिस्तबमाभिधाय सूरिणानुरक्तमतः गुरुस्तवनं पठेत् इत्येषाकृतिकर्मवदना । चंदनोसरकालं विणएण विनयेन | अंजलिकदो मुकुलीकृतांजलि । वाइयवसभं आचार्यवृषभं । णं इन मणवि प्रवीति-इति ॥ . गुरुकुले आत्मभिंसर्ग उपसंपन्नाम- समाचारस्तम निरूपति--
! मूलारा--तियरणसल्यापासयपरिपुषणं मनोवाकायकताचार्यक्रियापरिपूर्ण, 'आचार्थकिया मात्र सिद्धयोग्या
MARA