________________
लाराधना
आश्वासा
७२३
पगदे णिस्सेसं गाडगं च आहरणहेदुजुत्तं च ॥ अणुसासेदि सुविहिदो कुविदं सण्णिव्ववेमाणो ॥ ५०१ ।। कथानां कथने दक्षो ध्यादेयविशारदः ।।
क्रुद्धं शास्ति यतिधीरः प्रकृतप्रतिपादकः ।। ५१७ ।। विनयोदया- अणुसासेन्दि अनुशास्ति । पगदे वक्तुं प्रारम्धे वस्तुनि || जिससंगाढंग समस्तमयबोधयतदनु शासनं करोति । आहरणद्देदजुतं च । प्रांतेन हेतुना च । युक्तं एतस्माइतोरिदमेवेतदिति युक्त्यानुशास्ति सुधिहितो यतिः । कुविद कुपितं । सपिणवमेमाणो सभ्यमशमयन् सम्यकमसानमुपनयन ।
मूलारा -- पगदे वक्तुं प्रारब्धे वस्तुनि । जिस्सेस समयमुपादेव च । गाहुगं मायं अथवा । णिस्सेस गाढणं समस्तावबोधकं । आहरणहेदजुत्तं दृष्टान्तेन लिंगेन चोपपन्नं एतस्मादेनोरिदगेचैतदिति युक्त्यानुशास्ति इत्यर्थः । कुविद कुद्धं श्लपक यति । रागिन्यगाणो सम्यकप्रशमयन ॥
अर्थ-- जिस वस्तुका विवेचन करने के लिये प्रारंभ किया होगा उस वस्तुके समस्त अंगोपागाका स्वरूप दृष्टांत और युक्ति देकर कहता है. इस हेतुसे इस वस्तुका एसा ही स्वरूप है इसके स्वरूपसिद्धि के लिये एसी गुक्ति है इत्यादि रूपसे जो कथन करता है वह यति कुपित क्षपकको अपनी मधुर वाणीसे प्रसन्न कर सकता है.
- --- ---- णिई मधुर गम्भीरं मणप्पसादणकरं सवणकतं ॥ देइ कह णिव्ववगो लदीसमण्णाहरणहेडं ॥ ५०२ ।। गंभीरां मधुरां श्रव्यां शिष्यचित्तप्रसादिनीं ॥
सुत्रकारी ददात्यस्मै स्मृत्यानयनकारिणीम् ।।५१८॥ विजयोत्या-णिद्धं प्रियवच्चनबहुलतया स्निग्धं । मधुरं अनतिकटोराक्षरतया मधुरं । गंभीरं अर्थगाढ़तया। मणप्पसादकरण मनःप्रबहादविधायिनी । सबकतं श्रुतिसुखं । देदि कथै कथा कथयति । णिध्ववगो निर्वापकः । सदी समण्णाहरण हेतुं । स्मृतिसमानयनकारणे । पूर्वाभ्यस्तश्रुतार्थगोचरस्मरण रह स्मृतिरिति गृह्यते मतिषचनो वा । 'मतिः स्मृतिः संज्ञा चिन्ताभिनियोध इत्यनयातरम्' इति वचनात् । वेन बुद्धिसमानयनकारणमित्यर्थः रति केचित् ।
७२