________________
मूलारावना st4
पृष्टोऽपृष्ठोऽपि यो ब्रूते न रहस्यं कदाचन ॥ इत्यादयो न विद्यन्ते दोषास्तस्य गणेशिनः ।। ९११ ।। इति विमुच्य रहस्यविभेदकं भजन गुयनिग्रहक मंजसा ॥
हि विशुद्धावस्तवो हितमपो भजत्यहितं जनाः ॥ ५१२ ॥ इति अपरिस्रवः । विजपोरामादि दोसा इति । अपरिस्थं तु गवं ॥
मूळापुढे अनु वा अपरिश्ताइस किमनेनालोचितमिति परेण प्रकोष्ठे वा अपरिसाविणो गुह्यमकथयतः । श्रीरम: स्वरूपचेष्टाविना विकारमगछतः । अयणश्राभित्रायो यः शिष्योक्तं दोपं पृष्टोऽपृष्टो वा परस्मै न क्ति, नागितादिना प्रकाशयति स रहस्यधारी सुरिपरिवीति विख्यातिं विभ्राणस्तैस्तैद नागपि न स्पृशति इति । अपरिस्रावी ॥
अब यहां प्रस्तुत अपरिस्राविता गुणका उपसंहार करते हैंअर्थ - जी आचार्य अपरिस्रावि गुणके धारक हैं वे शिष्य के क्षपकके दोष सुनकर मनमें रख लेते हैं और उनको कोई पूछे वा मत पूछे ये कभी उसके दोष अन्यको कहते ही नहीं. दोष प्रगट करनेसे क्या हानि होती है इसका अपरिस्रावी आचार्य को पूर्ण ज्ञान रहता है. अतः वे कभी दोपप्रगटन नामका धर्मध्वंस करनेवाला कार्य नहीं करते हैं.
विवो इत्येतत्सूत्रपद्व्याप्रानायो प्रबंध..
संधारभत्ताणे ' यस्य येनाभिसंबंधो दूरस्थस्यापि तस्य सः' इति कृत्वा - संथारमत्तपाणे अमणुण्णे वा चिरं व कीरते |
पडिचरगपमादेण य हाणमसंबुडगिराहिं ॥ ४९६ ॥
शुश्रूषकप्रमादेन शय्यायामासनादिके ॥ संपले दीनवाक्येन शिष्यकाणामसंवृते || ५१३॥
भाश्वासा
४
७१८