________________
मलाराधना
आश्वास
मूलारा-रहस्सं प्रच्छाधमालोचितदोषं । मिदंतरण प्रकाशयता । सगो स: आलोचितस्वदोषः । परिचत्तो स्वार्थभ्रंशकत्वेनापकृतः । एतत्संघालोज्यं । मिच्छताराधना मिथ्यात्यमुत्पादित स्यावात्मन इत्यर्थः । प्रकाशयति ।।
अर्थ-क्षपकके आलोचित दोष आचार्यको प्रकट करना योग्य नहीं है परंतु यदि उसने प्रकट किये तो क्षपक साधुका उसने उसी समय त्याग किया ऐसा समझना चाहिये. मैं यदि इसके दोष प्रकट करूं तो यह लज्जावान् क्षपक अपने मन में दुखित होगा, यह अपना घात करमा, क्रोधी बनकर रत्नत्रयधर्मका त्याग भी कर देगा. ऐसा विचार मनमें लाकर क्षपकके दोष कहना उनके लिये योग्य नहीं था. दोष कहनेसे आरमत्याग, गणत्याग और संघत्याग आचार्यने किया और वे मिथ्याराधक बन गये ऐसा मानना चाहिये. इत्यं साधुः परित्यक्तो भवतीत्याचष्टे
लज्जाए गारवेण व कोई दोसे परस्स कहिदोवि ॥ विप्परिणामिज्ज उधावेज्ज व गच्छाहि वाणिज्जा ॥ ४९. ।। रहस्यस्य कृते भेदे पृथग्भूयावतिष्ठते ॥
कोपता मुंचते वृत्तं मिथ्यात्वं वा पपद्यते ॥५०४॥ विजयोदयालज्जाप लज्जया । गारमेण व गुरुतया का । कोई कधित् । दोसे दोषान् । परस्स परस्मै । कहिदो विकथितोऽपि । विप्परिणामा पृथग्भवेत् । नायं मम गुरुः प्रियो यदि स्याकिं मदीयान्दोवाभिगइति । मदीया पहिश्वराः प्राणा गुरुरयमिति या संभावना साध नऐति चिंता विपरिणामः । उधावेज्ज या त्यजेवा रत्नत्रय दोपप्रकट. नेन कुपितः । गच्छज्ज वा गणांतरं प्राविशेत् ॥
कथं साधुः परित्यक्त इत्यत्राह
मूलारा-गारवेण मानगुरुत्वेन | परस्स परस्य । विप्परिणामेज विपरीसं परिणमेत । पृथग्भवेत् नार्य मर्म गुरुः। मियो यदि स्याकि मदीयान्दोषाग्निगदेत् । मदीया पदिश्वराः प्राणा गुरुरयमिति संभावना साच नष्टेति चिंता हि विपरिणामः । अयमर्थः निर्यापकाचार्येण परस्मै गुले कथिते सति कश्चित्क्षपको लज्जया गारषेण वा विपरिणमेत । उधावेज व त्यजेद्वा रत्नत्रयमिति शेषः । गच्छाहि या णिज्जा गच्छादा निर्यायाम् । गणाद्वा निर्गच्छन् । गणांवरं प्रविशेदि. त्यर्थः । धावेज व गच्छेज्ज मिच्छत्तमिति पाठे त्यजेद्वा चारित्र गच्छेदा मिथ्यात्कमिवि व्याख्येयम् । तथा चोकं