________________
मूलाराधना
आश्राम
७०८
मूलारा-- देसच्चाए दर्शनादीनामेकदेशभंगे सति । षिविहे मनोवाक्कायैः प्रत्येकं कृतकारितानुमननैनानात्वं गतान् । गलबच्चाग सर्वात्मना दर्शनादीनां भंगे । आवणो दर्शनापतिधारान्विविधान्प्राप्तो भिक्षुः कथयति म्व रोपानि तास . अरे पुनरेवं संवन्ति । दर्शनादीनामतिचारे विविधे आवण्णे प्राप्ते सति । भिलः स्वदोषाकथयति । सत्र दर्शनातिचाराः शंकादयः प्रागुक्ताः । ज्ञानातिचारास्तु विनयविपर्ययरूपा अकालपठनादयः संशयविपर्ययो षा । अहिंसावित्रतानां बामनोगुप्तादाननिक्षेपणसमित्यालोकितपानभोजनानि पंत्योदि तत्वार्थोक्त भावनाहानयः। तपस्पनशनादौ सापेक्षस्य तर्दशभजनमतिचारः । तत्रानशनस्य परं मनसा, वाचा, कायेन चा भोजयतो भुजानं या अनुमन्यमानस्य स्वयं वा क्षुत्क्षामतयाहारमभिलपतोऽतिचारः स्यात् । मनसा को मे पारणां प्रदास्यति, क घा लप्स्ये इति चिंता वा सुरसारमंतरेण परिश्रमो मम नापति इति वा । षड्जीवनिकायबाधायां अन्यतमेन योगेन गृत्तिा प्रचुरनिद्रतया संशो था| किमर्थमिदमनुपितं मया संतापफारि पुनरिदं नाचरिष्यामि इनि सक्लेशो वेति ।
२ अबमोदर्यस्यासिचारो मनसा बहुमोजमादरः । परं बहु भोजयामीति चिंता, भुंश्व यावद्वतस्तमिरिति वचनं । मुक्तं मया बहित्युक्त साधु कृतमिति वा बननं । हस्तसंचया वा प्रदर्शन कंठदेशमुपस्पृश्येति ।
३ पृतिपरिसंख्यानस्यातिचारो गृहसनकमेव प्रविशामि इत्येवमादिसंकल्पं कृतवतः परं भोजयामीत्यभिप्रायण तदधिकप्रवेशादिकः॥
* रसपरित्यागस्य रसातिसक्तिः परस्य वा रसवदाहारभोजनादोजनानुमननं चेति । ५ विविक्तशय्यासनस्स पूर्वोक्तलक्षणहीनवमतौ शयनासनं यथोक्तलक्षणवसत्तावरनिर्वेत्यादिकः ॥
६ कायक्लेशस्यातापनस्यातिचार रागादितस्य शीतलद्रव्यन्न मागमेच्छा, संतापापायो मम कथं स्वादिति चिंता, पूर्वानुभूतशीतलद्रव्यप्रदेशानां स्मरणं, कठोरातपरेषः, शीतलदेशादकृतगात्रप्रमार्जनस्यातपप्रवेशः । आतापसंतप्ताप्रमृगात्रस्य छायानुप्रवेश इत्यादिकः । वृक्षमूलाधिवासभ्य हस्तेन पादेन वा शरीरावलमजलकणप्रमार्जनं । तद्वच्छिलाफलकादिगतोदकापनयन, जलायां भूमौ शयनं, निम्नजलप्रवाहगमनदेशे का अबस्थान, अवहे वृष्टिः कदा स्यादिति चिंता, पृष्टौ वा कदैतदुपरमः स्यादिति वा, वृष्टिप्रतिबंधाय छत्रादिधारणं वेत्यादिः । अभावकाशस्य हिमवाताभ्यामुपहतस्य कदैतदुपशमः स्यादिति चिता, वंशदलादिभिरुपरिनिपतितहिमस्यापकर्षणमवश्यायघटना वा, प्रभूतत्रातातपदेशोऽयमिति संक्लेशोऽग्निप्रावरणादीनां स्मरणमित्यादिकः।
७८८