________________
SSION
लाराधना
आश्वासा
७०७
-
-
-
विजयोदया-ईसणणाणाविचारे य वदादिचारे अज्ञानस्यातिचारः शंकाकांक्षाधिचिकित्साम्यष्टिप्रशंसासंस्नयाः। शानस्य अतिचाराः अकाले पठनं, थुतस्य श्रुतधरस्य या पिनयाकरण अनुयोगादीनां प्रहणे तत्प्रायोग्यावग्रहण, उपाध्याय निद्ववः, व्यंजनानां न्यूनताकरणं, आधिक्यकरण । अर्थस्य अन्यथाकथने वा । लपसोऽनशनावरत्तिचारः । स्वयं न भुंक्त । अयं भोजयति, परस्य भोजनमनुजानाति मनसा वचसा कायेन च । स्वयं क्षुधा पीडित आहारमभिलपति । मनसा पारणां मम का प्रयच्छति, क या लस्वामीति चिंता अनशनातियार! । रसवदाहारमंतरेण परिधमो मम नारति इति वा । पटजीवनिकायवाधामा अन्यतमेन योगेन वृत्तिः। प्रचुरनिद्रतया संकभनमिदमनुष्ठितं मया, संतापकारी नाचरिष्यामि इति संकल्प अवमोदर्यानिचारः । मनसा बदुभोजनादरः। पर बहु भोजयामीति चिता। मुंश्व याच गवत म्तृतितरति वचन, भुक्तं मया यहि युनं सम्यकतमिति वा पचन, हम्माया प्रदर्शन कंठदशामुपस्पृश्य वृनिपरिसरम्या नस्यानिचागः। गृहसप्तकमेव प्रविशामि, प.कमन्न पाटकं दरिद्रगृढमक । पवनन दापंकन दायिकया या दनं ग्रहीयामीति या तिसकलाः । गृहसानकादिकादधिकप्रवेश पाटतिरप्रवेशश्च । परं भोजयामीत्यादिकः । कृतरसपरित्यागस्य रसातिसक्तिः, परस्य वा रेसवदाहारमोजन, रसववाहारभोजनानुमनने, वातिचारः। कायशस्यातपनस्यातिनार: उष्णादितस्य शीतलाइव्यसमागमच्छा,संतापापायो मम कथं स्यादिति चिंता, पूर्वानुभूतशीतलद्रव्यप्रदेशानां स्मरणं, कठोरातपस्य द्वेषः, शीतलादेशावरुतगात्रनमार्जनस्य आतपमवेशः। आतपसंतप्तशरीरस्य घा अप्रमृष्टमात्रस्य छायानुप्रवेशः इत्यादिकः । वृक्षस्य मूलमुक्षमतसनिस्तेमचन, बारीपाडापाड शरीरायलमजलकंणप्रमार्जन. हस्तेन पादेन वा शिलाफलकाविगतोकापनयम । मृत्तिकायां भूमौ शयनं । लिम्भन जलप्रवाहगमनदेशे षा अबस्थानम् । अवपांडे घर्गपातः कदा स्यादिति चिसा । वर्षति देखे कदास्योपरमः स्यादिति था । उनकटकादिधारण पर्यानिवारमाायेत्यादिकः। तथा अभावकाशस्थातिचारः । सदिसायां भूमी प्रससहितइरितसमुत्थितायां विवरवत्यां शयन । बरुतभूमिशरीरममा जनस्य हस्तपादसंकोचप्रसारण, पावान्तरसंचरण,डयनं वा । हिमसमीरणाभ्यां हृतस्य कदैतदुपरामो भवतीति चिंता. वंशदलादिमिरुपरिनिपतिताहिमापकर्षणं, अवश्यायघटना वा प्रचुरवातापातदेशोऽयमिति संक्लेशः । अग्निनायरणातीनां स्मरणामित्यादिकः । प्रायश्चित्सातिमारनिरूपणा-तत्रातिचाराः । आकंपिय थणुमाणियमित्यादिकाश्च । भूतातिचारेऽ स्य मनसा अजुगुप्सा । अज्ञानता, प्रमादात्मगुरुत्वादालस्थावं अशुभकर्मबंधननिमिस अनुष्ठितं, दुष्टं कृतमिति पघमानिकः प्रतिक्रमणातिचारः । उक्तोभयातियारसमवायस्तदुभयातिचारः | भावतोऽविर्यको विवेकातिचारः । व्यु: सर्गानिचारः । कुतो भवति शरीरममतायामनिवृत्तिः । अशुमध्यानपरिणतिः । कायोत्सर्गदोपाश्च वा अतिचारे उक्ताः । एवं छन्दस्यातिचारः न्युनो जातोऽहमिति संक्लेशा, भारतो रत्नत्रयानादानं मृलातिचार: सवा द्विप्रकार इत्याचदेशमाण चिषिधे देशातिचारं नानाप्रकारं मनोवाकायभेदात्कृतकारितानुमतधिकल्पाञ्च । सबच्चागे य सर्वातिचारे च आपनो आगन्नः ||
सभ्यत्वाद्यविचाराविचित्रानस्याचार्याणां विश्वस्तो भिक्षुरालोरयति वन परिस्रावी यदि सूरिः स्याचदा वहुन् योपान्प्राप्नोनि इति वक्तं नाथायमाद
BRECIATIONATERTAINMENT
-
७८५
-