SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ आधार मूलाराधना निर्जरा च । कपाया शभिनवकर्मादाने तास्थितिविधाने च समुद्यता गुनुक्षुभिरपक्षेप्याः । तेषु च माया भिद्यतमा तियग्योनिपरिवर्तनमन्त्रधनवान् । मायां च त्यतुमसमर्थोऽसि त्वं । प्रविष्टस्य च तिर्यम्भवावत संसारवारणारंभवतस्ते नि:सरण मातिदुष्कर। बसमात्रपरित्यागेनैव निर्मशताभिमानोदहनं च न स्याम्यं । एवं मनि दितियंचामि निथाः स्युः । चतुदशाभ्यान्तरग्रंथ मेथिनिर्मथनं हि भाषमध्यमनुशासति धभतीर्थप्रणेतारस्तदेव न गुक्तः सत्य जपाय: । दशविधवारमंथत्यागस्तु भाषनैश्यसिद्धयं गत्वे नवोपयोगी भुमक्षोः । न खलु जीवद्रलद्रव्यमानत्यास त्तिमात्रः कर्मबंधः । कि नई तनिमित्तकजीवपरिणामकारणकः । न चातिचारवन्ति सम्यक्त्वादीनि मुक्तरुपायः । सम्यग्दर्शनशानचारित्राणि मोक्षमार्ग इति जैनं वचः किं न भवतः श्रुतिगोचरतामषातरत् । तत्र च समीचीनता दर्शनादीनां निरविचारवां व्याचक्षते । सा च गुरूपदिष्टप्रायश्चित्ताचरणेनैव संपाधा । गुरवश्च कृतालोचनायैव प्रायश्चित्तं प्रयच्छन्ति । ततो भवान्दुरभव्योऽभव्य एव पा, कथमन्यथैव महन्माबाशल्यं अन्तर्वइति । कथं पैक यविजनवदनामईसि । 'समर्ण बंदिज्ज मेधावी संजई सुसमाहिद' इति वचनान् । जीवितमरणयोलामालापतिप्रशंसपोश का सालो नुनारे । अतीचारालोचने मां निदति न प्रशंसंतीति भवता नालोच्यते तत्कथं समानोऽसि, कथं वा चंद्यः किं च मदोपं न कश्चिहोके जानानि कि त्वहमेचेको जानाभीति मा संस्थाः । यतोऽत्र यदा यो दोषो मूलोत्तरगुणादिगोचरी भवता कृतस्तमहं जानाम्यन्गेऽपि यत्तयश्चेति । वामेदीत्यादि । सिंहो यधा अगालमुदरप्रविष्टमपि मांस मुद्गालयत्येवं मायाशल्यं झपकस्यान्तलीन निःसारयत्युस्पीडक इति तात्पर्य । अर्थ--अवपीडगुणधारक आचार्य क्षपकके दोषोंको जबरी से बाहर निकालते है. जैसे सिंह सिया. लके पेटमें भी चला गया मांस वमन करवाता है तैसे तेजस्वी अबपीडक गुण धारक आचार्य क्षपकके दोष सब बाहर निकालते हैं. वे उसको इस तरह भाषण करते हैं-हे मुने ! तुम हमारे पास मत रहो यहांसे हट जाओ. हमसे क्या तुह्मारा प्रयोजन है ? जिसको अपने शरीरका मल धो डालनेकी इच्छा है वह पुरुष कांचक समान सुंदर स्वच्छ पानी जिसमें है ऐसे सरोवरमें जाता है. जो पुरुष महारोग से पीडित है वह उसका नाश करनकलिय वैद्यको शरण जाता है. वैसे जिसको अपने रत्नत्रयमें लगे हुए दोष दूर करनकी इच्छा है वह पुरुष गुरूओंका आश्रय करना है. परन्तु तुमको तो रत्नत्रयको निर्मल करनेकी इच्छा है ही नहीं अतः यह आपकका वेष व्यर्थ क्यों धारण किया है. चार प्रकारके आहारका त्याग करने मात्रसे सल्लेखना नहीं होती है, परन्तु कपायोंका त्याग करनेसे सल्लेखना ..
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy