________________
मूलाराधना
भाश्वास
६९८
दोषमुद्वाल्यते तत्स्थमुपायोस्पीडनो यतिः।।
मांसं कंठीरवेणेष शृगालः कुर्वता भयम् ॥ ४९१ ।। विजयोदया--तो पश्चात् । उप्पीलिवमा अधपीडयितव्याः 1 के ? दोसा दोगः । कस्य ? से तस्य । सबगस्य क्षपकस्य | केन उप्पीलपण अवपीकन सूरिणा | अपसरामत्सकाशात् । क्रिमस्माभिर्मचतः प्रयोजन? । यो हि स्वशरीरलग्नमलप्रक्षालनेच्छा सढीकते काचच्छायानुसारिसलिलं सरः । यो वा महारोगोग्गग्नस्तस्तदानयनाभिलाषवान् स घेद्य दीकते । एवं रत्नत्रयातिचारान्निराकर्तुममिलषता समाश्रयणीयो गुरुजनः । भवतश्च रत्नत्रयशुद्धिकरण नयादरः किमनया क्षपकत्वविवनया । न चतुर्विधाहारपरित्यागमात्रायससलखनयं । अपि तु कयायसल्लेखनायत्ता संवरी निर्जरा च, कषाया छभिनवकर्मादाने, बंधे, स्थितिविधाने चोद्यताः परिहाणीयाः । नेषु कशये मायातिनिकृपा लियग्योनिनिर्वर्तनप्रवीणा । तां स्यक्तुमसमर्धस्यापि प्रविणस्य भवतः संसारोमियग्भयावत । ततो निःसरणमतिदकर । वस्त्रमात्रपरित्यागेनैव निधताभिमानोइरानमध्यसत्ये, सत्येचं तिर्यंचोऽपि निग्रंथाः स्युः । चतुर्दशप्रकारस्याभ्यनरपरिग्रहस्य त्यागाद्भावनग्रंथ्यं समरतिष्ठते । तदेव हि मुक्तरूपायः । भावनग्रंश्यस्य उपाय इति दशविधवाह्य ग्रंथत्याग उपयोगी मुमुक्षोः । न हि जीप नायसविधानवापीन या अगतित्तिजीचपरिणामालंचनः । अति. चारवंति दर्शनादीनि न मुक्तरुपायः। 'सम्यग्दर्शनमानचारित्राणि मोक्षमार्गः' इति किन्न भवतः श्रुतिगोचरमापातं जैग वचः? समीचीनता हि दर्शनझामन्चारित्राणां निरतिचारता । सा च गुरूपदिएप्रायश्चित्ताचरण । गुग्वोऽपि कृतालोचनायैच प्रायश्चितं मयनच्छन्ति । ततो भवाम्वरभव्यः अभव्यो या । आरसंनभव्यत्वे खति किमय महामायावशक्यं भवति। नैत्र यतिजनवंदना लि । 'समणे बंदेज मघापी संजद मुसमाहिद' इति वचनात । जाक्तिमर गायोल भालामयोनिंदाप्रदसियोन समानचित्ततया समानो भवति । शानिन्चारनिवेदने मो नियंनिन प्रशंसतानि भवना नालोच्यते । तत्कथ समानोऽसि? कथं वा बंधः?
सीहो जहा सियालं उदरमपि गर्द पि मंस घामेदि सिंहो यथा शृगालभुदरप्रविष्टमगि मांस मुबारयति तह मायाशल्यमन्तलीन निस्सारयत्यवीडकः ॥
सामयोगेण सम्यमालोचयति च अपके वंडभेदी प्रयोक्तव्यावित्युपदेष्टुं सदृष्टान्तमाचष्टे
मुलाय-तो सामप्रयोगानंतर । उप्पीलेदम्बा उत्पीडयितव्याः । उदारणीया अंतर्निगूदास्तन्मुखेन नि:सारणीया इत्यर्थः । तथा हि अहो स्वापराधास्फुटवादिन अपसरास्मसकाशात् । भिपरिभरिव निधेिः किमस्माभिर्भवतः प्रयोजनं । रत्नत्रयातिचारानिराकर्तुमिच्छता हि गुरयः समाश्रयणीयाः । भवतय रत्नत्यशुद्धिकरणे नास्त्यादरः । तत्किमनया रूपकत्व विडम्बनयान हि चतुर्विधाहारपरिहारमात्रायत्ता सल्लेखनयमपि तु कषायसल्लेखनायचा । सत्संबरी
६.९८
ARATHI