________________
नामादिगा है हर बारसमका हार उत्पन्न होता है ऐसा यदि आचार्य न दिखावेंगे तो क्षपक मायाशल्यका त्याग न करेगा और निःशल्य होकर गुणोंमें तत्पर न होगा,
मूलाराधना
आश्वासा
तझा खवएणाओपायविदसिस्स पायमूलम्भि ॥ अप्पा णिबिसिदव्यो धुवा हु आराहणा तत्थ ।। १७३ ॥
आयापायविशस्तु समीपे स्धेयं वृद्धिभता क्षपफेण । तत्राराघयते चतुरंगं नूनं विघ्रमशेषमपास्य ।। ४८७ ।।
इति आयापापदिक् ।। विजयोदया तहमा तस्मात् आगोपायदार्शिनः पापमूले यस्माहोषामिषतते क्षपको गुणे च परिणमते तदुभ यार्थी च । तल्ला तस्मात् खबगेण बायोपायविदसिस्स गुणदोषदर्शिनः । पादमूले । अम्पा णिन्धिसियो आत्मा स्थापयि तव्यः । तत्र गुणमाचष्टे धुवा खुमाराहणा तत्थ निश्चिता रत्नत्रयाराधना तत्र । आयोरायः ॥
आयापायविदर्शिसूररात्मसमर्पणेऽवश्यंभाविनीमाराधनामभिधत्तमूलारा-णिविसिब्बो स्थापयितव्यः । धुवा निश्चिता ॥ आयोपायविदर्शी।
अर्थ-इस लिये आयोपायदर्शक आचार्य के चरणोंके समीप क्षपकको रहना चाहिये वहां रहनेसे ही रत्नत्रयाराधना क्षपकको प्राप्त होती है, गुणोंकी प्राप्ति और दोषोंका नाश चाहनेवाले क्षपकको अवश्य आचार्य का आश्रय करना चाहिये.
अवपीडकत्वं ध्यायातुफामः संवध्नाति पूर्वेण उपायदर्शित्वेन ।
आलोचणगुणदोसे कोई सम्म पि पाणविजेता || तिव्वहिं गारवादिहिं सम्म जालोचए खबए ॥ १७४ ॥ कश्चनाकथने दोषे दोषाणां कथन गुण ॥ वक्रात्मा कथ्यमानेऽपि नालोचयति तत्ववित् ॥ ४८८॥
६९४