SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ मुलाराधना ६९५ I बिजयोइया-आलोचणगुणदोले आलोचनाया गुणदोषान् । कोई कश्चित् । सम्मेति पुण्णबिज्जतो सम्यग बोध्यमानोऽपि । खयगो णालोचय सम्मे क्षपकः सम्यक् न कथयेत् । केन हेतुना ? तिब्वेहिं गारवादिहि तीबेगरवादिभि: आदिशब्देन लज्जाभयक्लेशास गृह्यते द्वादशभिर्गाथाभिरुत्पत्वं प्रपंचयिष्यन्नायोपायवित्वेनास्य संबंधमभिधत्ते — मूलारा विपणविज्जं तो प्रज्ञायमानोऽपि बोध्यमानोऽपि इत्यर्थः । गारवादिहिं गारलज्जा भयक्लेशा सहयैः ॥ अवपीडकत्व यह भी आचार्य का गुण है. इस गुणका आयोपायदर्शित्व गुणके साथ संबंध दिखाते हैंअर्थ – आलोचना करनेसे गुण और न करनेसे दोपों की प्राप्ति होती है यह बात अच्छी तरहसे समझाने पर भी कोई क्षपक तीव्र अभिमान, लज्जा, भय, क्लेश सहन करनेकी इच्छा न होना इत्यादि कारणांस अपने दोष कहने में उद्युक्त नहीं होता है. तब नियपक आचार्य मधुरभाषण करके उसके लज्जादि विकार नष्ट करते हैं. एवमनालोचयतोऽपि भावः प्रशांति नेतथ्यो निर्यापिकेनेत्येतद्वयाचएंद्धिं मधुरं हिदयंगमं च पल्हादणिज्ज मेगंते ॥ तो पल्हावेदव्वो खबओ सो पण्णवंतेण ॥ ४७५ ॥ एकान्ते मधुरं स्निग्धं गंभीरं हृदयंगमम् ॥ स वाच्यः सूरिणा वाक्यं मजिलीकुर्वता मनः ॥ ४८९ ॥ विजयोदया - मिद्धं स्नेहवत् । मधुरं श्रुतिसुखं । हृिदयंगमं हृदयानुप्रवेशि । पल्वादणि सुखदं । एते एकांते । veteroat शिक्षयितव्यः । खबगो क्षपकः । सो सः । आत्मापराधं यो न कथयति । पण्णवंतेण प्रज्ञापयता सूरिणा । आयुष्मन् ! उपलब्धसन्मार्गरत्नत्रयनिरतिचारकरणे समाहितचित्त | अतिचारं निवेश्य लज्जां भयं गारवं च विहाय ॥ गुरुजनो हि मात्रा पित्रा च सदृशः, तेषां कथने का लज्जेति । स्त्रशेषभियन प्रख्यापयेति परेषां । यतिधर्मस्य वा अवर्णया प्रयत्नेन विनाशयितुमुद्यताः । किमयशः मध्यन्ति समीचीनदर्शनस्य मुक्तिमा प्रधानस्य मलं हि तयतिजने दूषणं । वतिचारष्टिमान्या इतं च रत्नत्रय कमलवनं न शोभते । परनिंदा मी चैत्रस्यास्त्रयः । स्वयं व निंद्यते बहुषु जन्मनिंदकः परस्य मनःसंताप दुस्सहे संपादयतो असकर्मबंधः स्वात् । साधुजनोऽपि निति स्वधर्मतनयं किमर्थमयं एवं अयशःपंकेन लिपतीति । पयमनेकानर्थाचद्दप रोगप्रकटनं कः सचेतनः करोतीति ॥ आवासः 8 ६९५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy