________________
माधासा
मूलाराधना
६९३
पुनर्भवलतामूलभुत्पाव्य नितिन झुधाः ॥
संगोत्पनवैराग्यास्तरन्ति भवपारिधिम् ।। ४८४ ॥ विक्षयोदया-उपारिता उत्पाट्य । धीराः । कि मूल । कर्य मसेस मिरवशेष । कल्य मूल? पुणभवलगाए पुनर्भवलतायाः । किं तन्मूल ! शल्यं । संवेगजणियकरणा संसारमीस्तोत्पावितक्रियाः पतति तरंति । भयसा परम यानं भवसागरमनंतं ॥
गुलारा-मूलं शम् । करण किया ममाधिमरणमिति यावत ||
अर्थ-संसाररूपी चेलीका मानी मूल सा भावशन्य धीर क्षपक ममूल उखाड़कर फेक देते हैं. और संसारका भय मनमें धारण कर चारित्राचरणका अंगीकार करते हुए इस भयंकर संसारसमुद्रसे पार होते हैं.
उक्तवस्तूपसंहारा गाधा
ग्याइ छोरे काणे आलोभासे ॥ ण णियत्तइ सो तत्तो खवओ गुणे ण परिणमइ ॥ ४७२ ।। तपःप्रसुचने दार्प दोषाणां सुचने गुण ।। एवं दर्शयते सूरिरायापायमदर्शकः ।। ४८५ ।। नदानी क्षपको नूनं हेयादेयविमूढधीः ।।
निवर्तते न दोपेभ्यो न गुणेषु प्रवर्तते ।। १८६ ॥ विजयोत्या-इय पर्व । जदि गुरू पा देसदि यदि गुरु दर्शयेत् क्षपकस्य । किं आलोवणाए गुणे स्वापराधक. धनस्य गुणान् । दोसे य बोपांच यदि न दर्शयेत् । बालोयणाप इति वाफ्यशेषः । सो स्वगो ाणियत्तदि। भसी क्ष. पको न निवर्तते । कुतः तत्तो पूर्वोक्तदोषान्मायाल्यात् । गुणे यण परिणमवि गुणे व निःशस्यत्वेन परिणमते ।।
उक्तान्ययाकरणे दोषमाइमूलारा - दोसे योपान । सामध्यादनालोचनायाः । ततो मायाशल्यलनणाहोपात् । गुणे निःशल्यत्वे ।। उपक विषयका उपसंहार करन हैअर्थ-अपने अपराध कहनम रत्नत्रयविशुद्धि नामक गुण प्राप्त होता है और न करनेसे संमारभ्रमण