________________
मूलाराना
आश्वास
मुहर्नमप्यतः स्थातुं सशल्येन न शक्यते ।
आचार्यपादयोले तदुद्धर्तव्यमंजसा.।। ४८२ ।। बिजयोवया-सं तस्मात् । मुहसमबि अस्थिदं ससेल्लण न स्वमो खु मुहूर्तमावपि आसितुं शल्यसहितेन रत्नत्रयेण सहन शका प्रमादयशाचतिः संसारभीमः । आयरियपादमूले उक्तगुणस्याचार्यस्य पादमूले । उखरिदवं ददि सहपारमगुरुतः भासि।
परसगपसाहारना, -- मूलारा –ण स्वमं न युफ । पमाया प्रमादवशात् ।।
अर्थ- इसालय थपकको प्रमादम एक मुहूर्त कालतक भी शल्यसहित रत्नत्रय धारण करना योग्य नहीं हैं, अतः संसारमयसे युक्त क्षपक आयोपायदर्शक आचार्धके पास भावशल्य का उद्धार करें.
तम्हा जिणवयणराई जाइजरामरणदुक्खवित्तत्था । अञ्जवमहणसंपण्णा भयलज्जाउ मोत्तूण ।। ४७० ॥ जिनद्रवचनश्रद्धा जरामरणभीरवः ॥
निराकृत भगवीडाः संपन्नार्जयमार्दवाः॥४८३ ।। विजयोदया-तमा नसमात् । यियमई जिनागमे श्रद्धावतः । जाजरामरणदुषिसत्था जातिराम रणदुःखवित्रस्ताः । अजवमहवस आजधन मादवन युक्ताः । भयलज्जामो भये लज्जा वा । मोत्तण मुक्त्या |
स्थितार्थमाह -- मुलारा--वित्तथा वित्रताः । अन्जव महवलंपण्णा आर्जवेन मार्दधेन च युक्ता निर्जितमायामाना इत्यर्थः ।।
अर्थ-इसवास्ते जिनेश्वरके आगममें श्रद्धा रखनेवाले जन्म, युद्धापा, मरण के दुःखोंसे भययुक्त, निष्कप टता, विनय इन गुणोंसे परिपूर्ण ऐसे क्षपकको भय और लज्जा छोडकर अपराधकथन करना योग्य है.
उप्पाडित्ता धीरा मूलमसेस पुणब्मवलयाए । संवेगजणियकगणा तरंति भवसायरमणतं॥ ४७१ ॥