________________
मूलाराधना
आधासः
विजयोदया-तो पश्चात् । मट्टबोधिलाभो घिनएपीक्षाभिमुखबुद्धिलाभः । अर्णतकालं ममद अनंतकाले धाति । के मवणबे भवार्णये । भीमे भयंकरे । जम्मणमरणापते जन्ममरणावतं । जोणिसहस्साङले चतुरशीतियोनिसहराकुले ॥
ततः किं स्यादित्याहमूलारा-ममोहिलाहो नष्टदीक्षाभिमुखबुद्धिलाभः । अतकालं अर्द्धपुरलपरिवर्तमात्र ।
अर्थ-- इस भावशल्पसे दीक्षाभिमुख बुद्धिका लाभ नहीं होता है. अर्थात् मैने मुनेिदीक्षा व्यर्थ ली है ऐसा विचार क्षपकके मनमें आता है, भावशल्यसे यह जीव अनंतकालतक अर्थात् अर्धपुद्गलपारिवर्तन कालतक चोरासी लक्षयोनियुक्त, इस भयंकर भवसमुद्र में भ्रमण करता है. जिसमें जन्म मरणरूपी भोवर हैं,
' --: -- - तत्थ य कालमणतं घोरमहावेदणासु जोणीसु ॥ पञ्चतो पच्चंतो दुक्खसहस्साइ पप्पेदि ॥४६॥ तीवव्यधामु योनीषु पच्यमानः स संततं ।।
तत्र दुःखसहस्राणि दीनो घेदयते चिरम् ॥ १८१ ।। विजजोदया-तत्थ य तत्रच भवार्णवे । अणंतकाल दुपवसहस्साए पयेदि इति पवघटना । अनंतकाल दुःखसहस्राणि अनुभवति । घोरमहावेवणासु जोणीसु पचतो धोरमहादेवनानु योनियु पच्यमानः ॥
भये प्राम्यन्कि करोतीत्याहमूलारा---पञ्चतो पच्चतो पुनः पुनरतिग्लप्यमानः ।।
अर्थ-इस धार संसारसमुद्र में अनंत कालतक जिनमें भयंकर वेदनाएँ हैं एसी कुयोनिओंम पचते हुए इस क्षपकको सहस्रो दुःख भोगने पड़ते हैं.
तं न खु खमं पमादा मुहुचमवि अत्थितुं ससल्लेण ॥ आयरियपादमूले उद्धरिदव्वं हववि सल्लं ॥ ४६९ ॥