________________
मन्दाराधना
आश्वासः
६८५
मृलागरा-चोलाइट्टण अन्नदादारभ्याम नायकोग सनत्रयानिचार नियामीति प्रतिज्ञाय । पडित्रतस्य अपराधनिबदनात्य प्रविषमनिवदनं । आलोचयितुमुपक्रान्तं शेषम् । तध तथा आत्माचरितक्रमेण । गारविदो आत्मसंभावनापरः।।
अर्थ-मुनिदीक्षाके कालमें आजतक जितने रत्नत्रयमें अतिचार लंग है वे सब गुरुके सन्निध में कहूंगा ऐसी क्षपकने प्रथम प्रतिज्ञा की थी परंतु लज्जा अथवा गर्व इत्यादि कारणोंसे अपने अतिचारोंकी आलोचना करने । में वह हिचकता है.
।
तो सो हीलणभीरू पूयाकामो ठवेणइत्तो य ॥ णिजहणभीरू वि य खबओ विनदो वि णालोचे ॥४६१|| ततः स्वस्थापनाकारी त्यागायज्ञानभीलुकः ।।
क्षपको गुणदोषी नो पूजाकामो विवक्षति ।। ४७३ ।। विजयोदया-तो पदचात् । सो क्षपका हीलणभीरु हातमदीयापराधा मे मामय जानंति इति अपशाभीरुः । पूजाकामो य वंदनाभ्युत्थानं इत्यादिकायां पूजायामभिलाषयान् । सापराधं न पूजयंतीति । उवणइत्तो य आत्मानं सुनरितत्वे स्थापयितुकामश्च । णिज्जूदपाभीरु बिय मामिमे सापराधं त्यजप्तीति त्यागभीरुश्च । सवगो स्यापराध शरीरं च नयामीति प्रवृत्तोऽपि पालोचज्ज दोपं च कथयारोदोगमात्मीयं ॥
मूलारातो पहचान । दीदगमीरू ज्ञानगदपराधा इमे मामवज्ञास्यतीत्वज्ञाभीरुः | पूयाकामो बंदनाभ्युत्थानादिमकार साकांक्षः | भापरा न भूजयामि कविया । ठत्रे गश्तो आत्मान मधरिलतत्त्र स्थापयितुकामः । बंदुमिच्दो इति पाठः आत्मानं माहात्म्ये स्थापयितुमिच्छन्नित्यर्थः । णिज्णभीरू इमे सदोषं मां त्यक्ष्यतीति त्याग भीमः । मावगो विस्वास र पयामीनि प्रवृत्तोऽपि । ग बालोचे गुरोन अधयः ।
अर्थ-मेरे अपराध आचायाको ज्ञात होने पर वे मेरा तिरस्कार करेंगे एमी मनमें वह कल्पना कर बैठता है, अथवा मेरेको अन्य मुनि वंदन करे, आदर करे ऐसी उसको अभिलाषा रहती है. यदि मेरे दोप इनको अवगत होंगे तो ये मेरी बंदना और आदर नहीं करेंगे ऐसे अभिप्रायसे भी क्षपक अपने दोषोंका निवेदन
MEEATED
६८५
THISC