________________
मूलाराधना
६८४
आयोपारादित्ये पायबंध. -
खवयरस तीरपत्तरस त्रिगुरुगा होंति रागदासा हु ॥
लम्हा हादिहिंय खत्रयरस विसोत्तिया होइ ॥ ४५९ ।। अस्ति तीरं गतस्यापि रागद्वेषोदयः परः ॥ परिणाम संक्लिष्टः क्षुष्णादिपरीष है। ॥ ७१ ॥
विजयोदया सवगस्स क्षपकस्य । तीरपत्तरस वितीरं प्राप्तस्थापि । रागदोसा गुरुगा होंति रागद्वेषौ गुरु ती भवतः । सम्हाद्दादिर्हि यासादिभिः परीषदेव कारणभूतैः । सवगस्ल क्षपकस्य बिसोसिंगा र अशुभप रिणामो जायते ॥
यापायषदर्शित्वं पंचदशभिर्गायामः कथयितुकामः प्रथमं गाथाचतुष्टयेन तक्षणमाह
मूलारा — गुरुगा दीयाः । बिसोसिगा अशुभ परिणतिः ।
आचार्य में आयोपाय दर्शन नाम का गुण होता है उसका निरूपण करनेके लिये आगेका प्रबंध --
अर्थ – पक मुनि मोक्षप्राप्ति होनेके निकट समय को प्राप्त हुआ हो अथवा मनुष्यपर्यायका का नाश होने के समको प्राश हुआ हो तो भी उसके अंतःकरण में तीत्र रागद्वेष उत्पन्न होने की संभावना होती है. क्यों कि उस समय में उसको क्षुदादि तीच परिपहोंस अशुभ परिणाम उत्पन्न होते हैं.
घोणा
पूत्रं तप्पविक्खं पुणो वि आवणो ॥
खवओं ने तह आलोचेदुं लज्जेज्ज गारत्रिदो ॥ ४६० ॥ आलोचनां प्रतिज्ञाय पुनर्विप्रतिपद्यते ॥
लज्जते गौरवाकांक्षी सतां कर्तुमपास्तधीः ॥ ४७२ ॥
विजयोदयाथोपाइ पुवं प्रवज्यादिक्रमेण तहिनपर्यवसानं रान यातिचारं निवेदयामीति पूर्व प्रतिज्ञाय । विसं तस्यापराधत्यापनस्य प्रतिपक्षेण निवेदनं । आवण्णो आपन्नः प्राप्तः । खयगो तं तद्द आलोवेरं लज्जेज्ज गारविगो क्षपकस्तमपराधं तथा त्याचरितक्रमेण गदिनुं जिन्देति संभावनागुरुः ॥
आश्वास
४
६८४