SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ मृलाराधना आश्वास ६८१ ततः समीपे व्यवहारचेदिनः स्थितिर्विधया क्षपकेण धीमता ॥ सिसिक्षणा बोधिसमाधिपादपी मनीषितानेकफलप्रदायिनी ॥१६॥ इनि व्यवहारी। विजयोदया-तम्हा णिब्दिसिदचं तस्मात्स्थातव्यं । ववहारबदो सुव्यवहारवतः पब । पादमूलम्मि पादमूले । तत्थ ख तत्र व्यवहारवत्पावमूले । वित्रा विद्या शानं भवति ।चरणं समाधि सोधी य चारित्रं समाधिश्च बुद्धिश्व । णियमेण निश्चयेन भवति । घवहारपं॥ प्रकृतमुपरहिनि --- मूलारा—पिविसिठन अवश्यं म्यातयं । व्यवहारवान् ।। अर्थ-इसलिए क्षपकने प्रायश्चितन आचार्य के पासही निवास करना चाहिए, उनके पास रहनेमे ही ज्ञानप्राप्ति होती है, चारित्रप्राप्ति होती है और ध्यानसे एकाग्रता और आत्मशुद्धि निश्चयसे होती है. इस प्रकार आचार्यके व्यवहारत्व गुणका वर्णन किया है. पगुष्वी पतनाच जो णिक्खवणपवेसे सेज्जासंथारउवधिसंभोगे । ठाणणिसेज्जागासे अगदूण विकिंचणाहारे ॥ ४५५ ॥ प्रवेशे निर्गम स्थाने संस्तरोपधिशोधने । उद्वर्त्तने परावर्ने शय्यायामुपवेशने ॥ ४६७ ॥ विजयोदया-जो पिक्सवणपसे यो यः सूरिः क्षपकस्य वसतेनिखामणे प्रवेशे धा । सज्जासंथार उवधिसंभोग वसतेः, संस्तरस्य, उपकरणस्य शोधने । ठाणणिसज्जागासे स्थाने, निपद्यावकाशे, अगविकिंवणाहारे शव्यायां, शरीरमलाहरणे, भक्तपानढोकने च॥ प्रकारकत्वं गाथाचतुष्टयेन व्याचष्ट्र--- मूलारा-संभोग शोधने । णिमाजोगास अपवेशनावकाशे । अगट्टणविकिंचणाहारे शय्यायो शरीरमलापहरणे भक्तपातहीकने व ६८१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy