SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ मलाराधना স্থান ६ .८ पकानदात्र निग्यप्रतिष्ठा तिर्यक्ष देवेषु च मानुपेषु ।। कचिकदाचिन्नु कचिदेव सौम्यम्य संशाव शारीरिणां स्यात ॥ पनन जन्मस्वरनामयं शरीराणा दुःखमवाप्यन यत् ।। अनंतभागापि न तस्य हि स्थात् सधैं सुख सर्वशरीरसंस्थे । तत्रैक जीवः सुखभागमेकं भजेत्कियंतं जननार्णधेऽस्मिन् ॥ चचूर्यमाणः परतो बराको बनेऽतिभीतो हरिणो यर्थकः ॥ भवेष्यनंतेषु सुखे तथापि शारीरिणकन समाएनीये। कामसूती ययावत तात्फयद्भवेत्तस्य विमृश्यमाणे ॥ अत्यल्पमप्यस्य तदस्तु तावत्तपःखराशी पतितं तदीयं । स्यानसं स्वादुर या प्राण्यांबुवानां लवणार्णवांबु ।। व्यच्चाप्यदः सौम्यमितीप्यतेऽत्र पूर्वोत्थवुःखप्रतिकार पषः ॥ विना हि तुःसात्प्रथमप्रसूतात् न लक्ष्यते किंचन सौग्यमत्र। प्रतीयते घबु तूपाप्रशान्त्यै क्षुधाशनायाशनमध्यते च ॥ वश्मांचुवातातपधारणाय गुह्मप्रतिपादनमपरं च ॥ शीतापनुत्माधरणं च हष्ट्र शय्या र मिदाश्रममोदनाय ।। यानानि चापथमवारणार्थ स्नान थमस्वेदमलाएनुस् ॥ स्थानं श्रमस्यौषधमासमं च दुर्गधनाशाय च धसेवा ।। धैरुण्यनाशाय व भूषणानि कलाभियोगोऽरतिषाचनाय ॥ तसेच सर्व परिचित्यमान भोगाभिधानं सुरमानुपाणां । दुःखप्रतीकार निमित्तमेव भैषज्यसय रुगादिनस्थ ॥ पित्तप्रकोपेन यिदाह्यमाने द्रव्याणि शीतानि निपेचमाणः ।। मन्येत भोमा इति तानि योऽशः कुर्वीत सोऽधादिषु भोगसंज्ञाः ॥ यतश्च नैकान्तसुखपदानि द्रव्याणि तोयप्रभृतीनि लोके । अतश्च दुःखमतिकार बुद्धि तेषु प्रर्यान्न तु भोगसंशयं ॥ सुधाभिभूतस्य हि यत्सुखाय तवेष तृप्तस्य चिरायते ॥ उणार्दितः कांक्षति यानि येह तान्येव विद्वेषकराणि शीते।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy