________________
SASSES
भाश्वास
मूलाराधना
NORaater
इति कृतसंकल्पेन यतिजनेन संसों दुर्लभः । कुतः दर्शनमोहोदयाउशानावरणोदयाच्चन यातगुणान्योति श्रद्धतेचा जनः । तत एव न दीको यतीन या सुगणाविषमतदुसर्पणापाद्यते। भारिजोदामादयतोऽतितरां प्राणिनस्नतो हिंसादिकं स्वयं करोति, कारयति अनुमोदते । दिसादिषु वर्तमानेष्वेच गति बध्नाति । न हिसादिपरिहारोयतेषु । विना गमिकतः संसर्गस्तासेचा वा । सा हि
संसारोग्छेदवारी प्रशमकरी ज्ञाननियुधिकारी। कीर्तिकरी पुण्यकरी संसेचा साधुवर्गस्य ।। दर्शनमात्रमपि सतां संसारोच्छवने भवति थी । किं पुनराधिकारकता संसेवा साधुवर्गस्य ।। तत्सेचा यदि न स्यान्न स्थाद्शानागमो पिना शानात् ।। हितकर्मप्रतिपचिन स्पाच स्यायतो मोक्षः॥ साधुपलेयने यदि पारंपर्येण मोक्षमानयति । हानिः श्रमश्व नृणां को साधू-सेवमानानाम् ।। श्रेयाः कथं न यसयो विदुषा श्रेयोधिना मनुष्येण ॥ अक्षयमिह ये श्रेयो मुदाश्रितेभ्यः प्रयच्छन्ति । इति सततमपोखमानमोडाविहपरलोकहितैषिणा नरेण ।।
जगदधिकतपोविभूतियुक्ता यतिवृषमा विनयेन सेवितव्याः ॥ यहच्छया जातेऽपि यतिसंसर्ग न गुणःन जितं शृणुयात् । यथा न वर्षस्य पात पर्व गुणो नरस्य अपितु भूचित्रीजयापः । तबच्छूयणं गुणो यतिसमीपगमनेम । तदेवं अवर्ण दुर्लभं कथयति । समीपमुपगतोऽपि निद्रायति ।
समीपस्थानां वचो यत्किचित् श्रृणोति, न रोचते, वा तद्धर्ममाहात्म्यप्रकाशनं मोहोदयात् । न जानाति वा मतिमांद्यादत पर तत्र नानुरागोऽस्य । अंतरेण चानुरागं कथं श्रोतुमुत्सद्देन् । तथा चाभाणि---
साधूनां शिवगतिमार्गदेशकानां संप्राप्तो निलयमपि प्रमाददोषत् ॥
आस्ते यो जनवचनानि तव धृण्वन् गत्वाली हृदमपि पंक पब मनः । सत्यपि श्रवणे ग्रहणं विज्ञान तनिरूपितस्यार्थस्य दुकरं । सौम्याजीरादिवस्तुतत्वस्य कदाचिदायथुन त्वात् । शानावरपाक्षयोपशमप्रकरभावान ज्ञाने धनत्वं तत्र श्रद्धाभा । सोऽयं जिनपणीतो धर्मः अहिंसालक्षणः, सत्याधिष्ठाना, परद्रव्यापहरणपरिवर्जनात्मका, नवविधब्रह्मचर्यग्रतः, परित्यक्ताशेषमूर्छः, बिनयमूला, समीचीनहानपुर समः, क्षमामाईवार्जवसंतोपगुगभूषा, नरफवसनीषनागलीभूतः, तिर्यगतिलतापुटारः, कठोराशनिर्तु:साचसशिनरागां, गोहमहामहीरुद्दोत्पाटने पटुमातरिश्वा अरावधानलशिखामुखप्रशमनमुख रो धनाधनः, प्रयर्षकः प्रापण्या, मरणहरिणषि.
६५५