________________
आचास
मूलाराधना
६५४
STORE
materiATARA
फलस्यै लग्नस्य हि जातु तन्तोस्तावप्न पातः सनो न यावत् ॥ तस्मिन्स्वदेई परियाघमामे धेयः प्रकन मुखन शक्यम् ॥
गृहे समंतामहिमहामाने शक्तःमकर्तुं पुरुषोध किचित् । सदा परमाणघातोपतस्तदीयप्रियतमजीवितषिनाशनात् प्रायणात्यायुरेष भवति । आयुषश्छेवने बहनि निमित्तानि । जलं, ज्वलनामारुता, सर्पा, वृमिका, रोगा उसट्टासनिश्वासनिरोधः, माहारालाभः, वेदनेत्येषमादीनि । ततो वीर्घमायुन सुलभ मनुजभवे । सामान्यवचनोऽप्यायुःशहा दीर्घ मनुजायुषि वर्तमानो गृहीतोऽन्यथायुर्मात्रस्य संसा. रिपाः सुलभस्यात् । लम्भेष्वपि वेशादिषु बुद्धिलेमा। परलोकान्वेषणपरा पुद्धिपत्र युनिशब्देनोच्यते न ज्ञानमात्रवाची । तन्द्रि सुलभ शानाधरणेनाबरुवबोधवीर्यस्य जलधरपटलावद्धमंडलस्य छायामांद्यमिव दिनपतेरविचेदकं भवति शानम् । किंचिन्मिथ्यात्योदयाद्विपर्यस्तमुदेति विज्ञानं । नैषात्मा नाम कश्चित्कर्ता शुभाशुभयोः कर्मणोः । नापि तत्फला. नुभवनिरता, नापि परलोका प्रायः कर्मवशरर्तिना कश्चिदिति । तथा प्रधाधि
लोको नायं नापरो नापि चात्मा धर्माधर्मी पुण्यपाप न चापि ॥ स्वगों रएः केन केनाथवा ते घोरा मा नारकाणां निवासाः ॥2॥ बंधा को या कोऽथवा सोऽस्ति मोक्षो, मिथ्या सर्व यंत्रणेयं निरी ।।
प्राप्ताः कामाः सवितव्या यथेष्टं त्यक्त्वा दूरगे कोऽभिलाषः ।। इति । तथा चोन्ये-बवार्षिका स्त्री विशतिवार्षिकः पुमान् तयोः परस्परं प्रेमपूर्वहावभावविभ्रमकटाकिलकिंचितादिभावपूर्वकः संयोग एष स्पर्गः नान्यः ।
खीमुद्रा मकरध्वजस्य जयिनी साधसंपा। एमां ये प्रषिहाय यति कुधियः स्वर्गापवर्गच्छया । तहोपैर्विनिहत्य ते द्रुततरं नग्नीकृता मंडिताः ।।
कोचिवक्तपटीएताब जटिला: कापाटिकावागी । तथान्यरभिहितं-जलबुद्धज्जीवाः, परलोकिनोऽभावात्परताकाभावः इति च । सत्यापि वुद्धी समीची नशानलोचनवता, सकलपाणिभृगोचरपापरिष्वक्तचेतसा लाभसत्कारपुरस्कारादिनिरपेक्षेण, चतुर्गतिपरिभ्रमणप्रभव यातनासहनभवलोक्य माणभूतां परमामनुकंपामुपगतेन हा जनो घिचेतनः मिथ्यावर्शनाथशुभपारणामकदवकमिदम. स्माभिरशुभगतिनिर्वर्तनम मपहातव्यमित्यजानानस्तत्रैषासकरप्रवर्तमानो दुःवरत्नाकरमरारमुपविशत्यशरणो घराक:
१ फलस्य शाखागतद्वंततन्तोः, इत्यपि पाठः क पुस्तके ।
१ तथा चान्ये' इदमारभ्य श्री मुद्रेति सोकावसानपर्यन्तो मन्थः ख पुस्तके नास्ति ।
६५४
AtATAweta