________________
मुलाराधना
६५३
मात्र शरीराणां सम्मूच्छिमानां जन्मस्थानानि । तत्र भोगभूमिमंतरद्वीपं च परिहृत्य कर्मभूमिपतिर्लभा । कर्मभूमिषु व वर्वरचितीकादिदेशपरिक शेषतः । लब्धेऽपि देशे चांडालादिकुलपरिहारेण तपो यो कुले जाती । जातिर्मातृवंशः । सुकुलं कथं दुर्लभं इन चेोच्यते । जाति, कुलं रूपं ज्ञानं तयो, यलं वा मध्य अगतित्वं । अन्येऽप्येतैर्गुणैरविकाः स्वयुपमनने पगनवाकरणं, गुणाधिकेषु नीववृत्तिः । परेण म्यापि अन्यदोषाकथनं, आत्मगुणस्वनं इत्येतेः परिणामैः उगो कर्म आपाद्यते । तेन कुलेषु पूज्येषु जायते । जंतुरयं पुनर्न तथा प्रवर्तते मतिः। किन्तद्विपरीतेषु परिणामेषु वर्तमानो मीत्रमेव यध्नाति असकृत्तेन पूज्यं कुलं दुर्लभं । उच
आत्या मत्तो यः कुलाद्वापि रूपादैश्वर्या ज्ञानतो वाचला ॥
यावा यस्तो वा परेषु निशयुक्तः स्तौति वाग्मानमेव ॥ १ ॥ अन्यत्रज्ञानादरातिक्रमाणां कर्ता मानं योऽतिमात्रं विभर्ति || मी नाम कर्मैष वाल्यानात्युग्रं निदितं जन्मघा || २ || यस्तु मायाप्युत्तमायं कुलायेरन्यान्या मन्यमानो विशिष्टान् ॥ अन्यान्कांश्चिज्ञावजानाति धीराश्री वैत्या युज्यते वाधिषु ॥ ३ ॥ पृष्ठोऽन्येान्यब्रवीति नात्मानं वा स्त्रीति निर्मुकमानः ॥ उरो नाम कर्मे धीमान् बध्नाती जन्मवासे प्रजानाम् ॥ ४ ॥ इति ॥ नीरोगतापि दुर्लभा । असदसदेयकर्मबंधनात् । यंधाच्छेदान्ताडनान्मारणाहाहादोषावासक्षेधमेव बध्नाति । तथा चाभ्यधायि -
अन्येषां यो दुःखमशो ऽनुकं त्यक्त्वा ती तीवसंशयुक्तः ॥ बंधस्ताडनैमीरणेध दाई रोधैवापि नित्यं करोति ॥ सौख्यं कांक्षत्रात्मनो दुष्टचित्तो नीचो नीच कर्म कुर्वन्सदेव ॥ पश्चात्तापं तापिना यः प्रयाति यस्नास्येोऽसातवेद्यं सदैवम् ॥
रोगाभिभवान्नष्टबुद्धिचेष्टः कथमेव द्वितोद्योगं कुर्यात् ॥ तथा वाभाणि-
प्राप्नोत्युपात्तादिह जीवतोऽपि महाभयं रोग महाशनिभ्यः ॥ श्रथाशनिः खान्निपतत्यबुद्धो रोगस्तथागत्य निहन्ति देहं ॥ १ ॥ चलापी रूपगुणाश्च तावद्यावन्न रोगः समुपैति देहं ॥
आश्वासः
2
६५३