________________
मृतारापमा
आश्वासा
यावत्सागरत्रयसमाप्तिः । तृतीयायां समयाधिक पिसागरोपमादिकं कृत्वा द्वितीयाविसमयाधिकक्रमेण यावत्सागरोपमसप्तकपरिसमाप्तिः । चतुथ्यों समयाधिकसप्तसागरोपमावारभ्य द्वितीयाविसमथाधिकझमेपा थापाशसागरोपमपरिसमाप्तिः । पंचम्यां समयाधिकदशसागरोपममारभ्य द्वितीयादिसम्याधिक कमेण यावत्सप्तदशसागरोपमपरिसमाप्तिः । पप्ठ्या समयाधिकमनदशसागरोपमादारभ्य द्वितीयादिसमयाधिकक्रमेण यावद्वाविंशतिसागरोपमपरिसमाप्तिः । सप्तम्या समयाधिकहाविंशतिसागरोपमादारभ्य यावत्रयात्रिंशत्सागरोपमपरिसमाप्तिः । एषमतेवायुर्विकल्पेषु परावृत्तिः भवसंसार वत्र्यते।
भावसंसारस्तु सर्वजनानुवाधिगम्य रति नेह प्रतन्यते । वर्षभूते संसारसागर अनंते । बहुतिब्बदुक्खसलिलम्मि शारीरं, आगंतुकं, मानसं, म्वाभाविकमिति विकल्पेन पहनि तीवाणि दुःखानि सलिलानि यस्मिन् तस्मिन् । संसरमाणो परिचर्तमानः । जीयो दुक्रवण कंऐन । समर लभते । किं मणुस्सत मनुष्यत्वं । मनुष्यक्षेत्रस्यास्पत्वात् सर्व. जगति तिरश्चामुत्पत्तर्मनुजतानिर्वर्तकानां कर्मणो कारणभूता ये परिणामास्तेषां दुर्लभत्याच । केसे परिणामा इत्यत्रोच्यते
सर्व एव हि जीवपरिणामा मिथ्यात्वासयमकपायाश्यामिप्रकारा भवन्ति । तीमो मध्यमो मंद इति । कुतः कर्मनिमिसा दि मिथ्यावादयः कर्माणि च सीबमध्यममंदानुभवविशिष्टानि । तेन कारणभेदतः का परिणामान विश्वषा । तत्र हिसादयः परिपामा मध्यमारते मनुजा मनिनिर्तिकाः बालिकाराज्या, दारुणा, गोमत्रिकया, कर्दमागण बसमानाः यथासंख्येन कोधमानमायालोमशः परिणामाः। जीवधातं कृत्वा हा दुट कृतं, यथा दुःख मरणं यास्माकं अप्रियं तथा सर्षजीवानां । अहिंसा शोभना वयं नु असमर्था हिंसादिकं परिहर्नुमिति च परिणामः । मृत परदोपसूचक, परगुणानामसदनं वचनं वा सज्जनाचारः । साधूनामयोग्य वचने दुागारे च प्रवृत्तानां का नाम साधुतास्माकमिति परिणामः । तथा शस्त्रमहारादयनर्थः परखव्यापहरणं, द्रव्यविनाशो हि सकलकुटुअविनाशो । नेतरस् तस्माइष्टु कृतं परधनहरणमिति परिणामः परवागविल घनमस्माभिः कृतं सदतीवाशोभनं। यथास्महाराणां परैर्ग्रहणे दुःखमात्मसाक्षिकं तवणमिति परिणामः । यथा गंगाविमहानदीनां अनय. रतप्रवेशेऽपि न तृप्तिः सागरस्यैधं द्रविणेनापि जीवस्य संतोषो मास्तीति परिणामः । एवमादिपरिणामानां सुलभता अनुभवसिद्धया रस्थं दुर्लभमनुसत्वं साधुवदने परुपमिव पचः। धर्मरथिममंडले तम इष, चरकोप दयेष, लुम्धे सत्यघ. चनमिष | मानिनि परगुणस्तवनमिच, घामलोचनायामार्जवमिव, सलेपकारहतेष, आताभासमतेषु वस्तुतस्थाययोध इच। तह चेव मनुजावागिव । देसकुलस्वमारोगामागं बुजी देशः, फुल्दै, रूप, आरोग्य, आयुर्थशिश । सपणं गहण सदा यस. जमो श्रय, अहणं थला संयमगत द्वारा दुर्दमा लाफ। तत्र देवालभतोफयते । कर्मभूमिजा, भोगभूमिजा अन्तद्वापजाः सम्मूहिमाः इति चतुःप्रकारा मनुजाः । पंचभरताः, परापताः, पंच विदेहाः इति पंचदशकर्मभूमयः । पंच हैमयत. यः, पंच इग्विः पंच देवकुम्वा, पंच उत्तर करयः, पंच रम्यकाः, पंच हरण्यवतयः त्रिंशद्भोगभूमयः । रयणकालोदधिसमुयोरन्तरद्वीपाः । चकिरकंधायारप्रनवोच्चारभूमयः शुफसिंहाणकरेलष्मणदतमलानि चांगुलासंख्यातभाग