SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आवास किरोद- दुधियाण अपक्ष भुतिपानं । से देदि तस्मै ददाति । अणुसिष्टिभोयर्ण देदि अनुशास नभोजनं चा तेन पानेन मोजनेन च । ताहाछुहाकिलितो वि क्षुधा तृपा वा बाध्यमानोऽपि । उहाणे अवक्वित्तो होदि भ्याने अज्याक्षिप्तचित्तो भवति । मुलारा-से तस्मै | किलिंतो पीव्यमामः । अचक्खित्तो अव्याक्षितः । अर्थ--अथवा आचार्य क्षपकको उस समय शास्त्रोपदेशरूपी पेय पदार्थ और शिक्षावचनरूषी आहार देकर उसकी भूख और प्यास शांत करते हैं. भूख और प्यास से पीडित होकर भी यह क्षपक उपयुक्त आहार से और पानी से संतुष्ट होकर आत्मध्यान में एकाग्रचित्त होजाता है. SISTION दोषांतरमाचरे-भगृहीतार्थसकाश यसतः सपकस्य -- - संसारसागरम्मि य गंते बहुतिव्वदुक्खसालिलम्मि ॥ संसरमाणो जीवो दुक्खेण लहइ मणुस्सत्तं । ४४६ विजयोदया-संसारसागरम्मि य संसारः सागर एव सस्मिन्संसारसागरे द्रव्यदेवकालभयभावपु परिवर्तमानः संसारः। तभ द्रव्यसंसारी नाम शरीरग्रहणमोक्षणाभ्याधुतिरसत् । तद्यथा-प्रथमार्या पृथिव्यां सप्तधनुपि त्रयो इस्ता पड़ेगुलाधिकाः प्रमाणं नारकाणां शरीरस्य। अधोऽधस्तदद्विगुणोन्यता यावत्वधनुःशतानि । परिकल्पपु शरीरपु एकैकं शरीरमनतवारं गृहीतमतीते काले भन्यानां तु भाचिनि काले भाध्यम तयार प्रहण ।। अभध्यानां तु भविष्यति काले प्यनंतानि तथाविधानि शरीराणि । एष द्रव्यसंसारः स्थूलतः ॥ क्षेत्रसंसार उच्यते--सीमंतकादीनि अप्रतिष्ठांतानि चतुरशीतिनरकशतसहचाणि । तत्रैकैफस्सिन् नरके अनंता जन्ममरणयोर्चसिरतीते काले । भविष्यति तु भाज्या भव्यान्प्रति । अभव्यानां तु भविष्यत्यप्यनंताः । __कालसंसार उच्यते - उत्सर्पिण्याः कस्याश्विप्रथमसमये प्रथमनरके उत्पन्नो, मृत्वान्यत्रोम्पन्नः, पुनः कदाचि दुत्पसम्पिया द्वितीयानिसमये उत्तान एवं तृतीयाविसमयेषु । पर्व उत्सर्पिणी समाति नीता। तथा अवसर्पिण्या अपि । पमितरेवपि नरकेषु । एवमुत्सर्पिण्ययसारिणीकालयोरनंतवृत्तिः । भवसंसार उच्यते - प्रथमायां पृथिव्यां वशवर्षसहस्रायुजर्जातः पुनः समयेनेकैकन अधिकानि दशवर्षसहस्राणि पर्व द्विसमयाद्यधिक प्रमंपा सागरोपमपर्यंतमायुः समाप्ति नीतम्। द्वितीयायां समयाधिकं सागरोपममादि शन्दा द्वितीयादिसमयाधिकक्रमण
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy