________________
मूलाराघना ६५०
हैं. शरीर और आहार ये दो पदार्थ दुस्त्याज्य है परंतु इसने इनके ऊपरका मोह छोडा है. ऐसा भाषण कर वे क्षपकको स्वकार्यमें उत्साहित करते हैं.
जादि फायद उचकम्पेदुं तहा उदिष्णाणं || जाणइ पडिकारं वादपित्तसिंभाण गदित्थी ॥ ४४४ ॥
जानाति प्रासुकं द्रव्यं गीतार्थी व्याधिनाशनम् ॥ मारुतपित्तानां विकृतानां च निग्रहम् ॥ ४५७ ।।
विजयोदया - जाणदि य जानाति च फायदध्वं योग्यं द्रव्यं । उपेदुं विधातुं । तह उदिष्णाणं तथोर्णानां विनाशने समर्थ । जाणदि पडिगारं जानाति प्रतिकारं । वादपितसिंभाणं वातपित्तश्लेष्मणां । गीदत्थो गृहीतार्थः ॥
गूलारा - उदिष्णाणं कुपितानां वातादीनां उद्भूतानां क्षुदादीनां वा ।
अर्थ- सूत्रार्थज्ञ आचार्य प्रासुक पदार्थ कोनसे रहते हैं यह जानकर क्षपकको देते हैं. वात पित्तादिक क्षुच्ध होने पर अथवा क्षुधादिककी बेदना प्रगट होनेपर उनका नाश करनेका उपाय वे जानते हैं.
अहव सुदिपाणयं से तहेव अणुासी भायणं देइ ॥ ताहालितो व होदि ज्झाणे अवक्खित्तो ॥ ४४५ ॥
श्रुतपानं यतस्तस्मै दत्ते शिक्षण भोजनम् ॥ क्षुष्णाकुलचित्तोऽपि ततो ध्याने प्रवर्तते ॥ ४५८ ।।
गुणाः स्थितस्येति बहुप्रकारा गीतार्थमूले क्षपकस्य सन्ति ॥ संपयले काचन नो विपत्तिः संक्लेशजालं न च किंचनापि ||४५९ ।।
इति आधारी ॥
आश्वास
४
६५०