________________
मूलारावना
भाश्चासः
अकृततृष्णादिप्रतीकारोऽल्पशास्त्रज्ञः क्षपको विपरिणविं प्राप्य गईणीयक्रियाः करोतीति गाथात्रयेणाह --
मूलारा--तेण दष्यादिना । विडमंतो । विविधमुपद्यमाणः । पप्पा प्राप्य । भाषस्स भेदं शुभपरिणामस्य विनाशं । कलुर्ण रोदनं । कोलुणियं । परकरुणोत्पावन किरिणसं दैन्यम् । तथा......
अर्थ-वक्षपक भूखसे अकामाससे डिसहोकर शुभ परिणामोंको नष्ट कर देता है. वह अल्पक्ष क्षपक सुननेवालों को दया उत्पन्न करनेवाला रुदन करता है. याचना करने लगता है. और दीनता व्यक्त करता है.
उकवेज्ज बसहसा वा पिएज्ज असमाहिपाणयं चावि ।। गछेज्ज व मिच्छत्तं मरेज्ज असमाधिमरणण || ४३९ ।। पूत्कुर्यादसमाधानपानं पिपति पीडितः
मिथ्यात्वं क्षपको गच्छेद्विपचेतासमाधिना ॥१२॥ विजयोदया-उज्ज व सहसा कुर्याद्वा सहसा । पिएज्ज पिता । असमाधिपाणग चावि असमाधि. पानकमुच्यते यत्स्वयं स्थित्वा स्वहस्ताभ्यां काले प्रायोग्यपानं ततोऽन्यदस्थित्वा अकाले च यत्पानं तदसमाधिपानकमुच्यते । गच्छेज्ज व भिन्छन मिथ्यात्वं वा गच्छन् । कोऽयं धर्मः फिमनेन श्रमविधायिनेति निदापरेण चेतसा । मरेज्ज असमाधिमरणेण असमाधिना चापि मृतिमुपेयान् ॥
मूलारा-उकवेज्ज पूरकुर्थान् । असमाधिपाणमं यत्स्वयं स्थित्वा स्वहस्तायां काल प्रायोग्यपानं तत्समाधिपानकं ततोऽन्यदस्थित्वाकाले पानं सूत्रानंदितमित्यर्थः । गज्ज कष्टोऽयं धर्मः किमनेन श्रमविधायिनेति निदापरेण चेतसा मिथ्यात्वं प्रसिपञ्चेत । वथा--
अर्थ-वह क्षपक क्षुधादिकोंकी वेदनासे जोरसे चिल्लाने लगेगा. स्वयं खड़े होकर अपने दो हाथो में योग्य कालमें पानयोग्य पदार्थ पीना उसको समाधि पान कहते हैं, और बैठकर अपने हाथोंसे अकालमें पान करना | उसको असमाधिपान कहते हैं, अर्थात् क्षुधा तृषा पीडित होकर क्षपक सूत्रनिंदित आहार लेगा ऐसा यहां अभिप्राय | समझना चाहिये, अथवा संयमसे भ्रष्ट होकर मिथ्यात्वावस्थाको प्राप्त होगा. यह सल्लेखना धर्म अथवा मुनिधर्म बडा
६४६