________________
मूलाराधना
आश्वासः
स्वाभाविकभेदात्प्रभूतं संसरमाणो परिवर्तमानः । दुक्खण इत्यादि मनुजत्वनियतककर्मकारणपरिणामानां दुर्लभत्वान्मनुष्यक्षेत्रस्याल्पत्वाच दुर्लभत्वं मनुष्यत्वं । साथुमुखे परुपवचनगिव, सूर्यमंडले तम इव, पंडकोपे दयेव, लुच्थे सत्यवचनामय, मानिनि परगुणस्तवनामित्र, स्त्रियामार्जवमिब, खलेषु उपकारशतेत्र, आप्ताभासमतेपु वस्तुतत्त्वावबोध इव । अतिदुर्लभत्वे दश हानाः सूत्रेऽनुश्रयन्ने ॥
. चुलय पास धा जूवा रदणाणि मुमिण क् वा ।। .
कुम्भ जुग परमाणु दस दिता गोयलंभ एते चुलीभोजनादिकथासंप्रदाया दशापि प्राकृतटीकादिषु विस्तरेणोक्ताः प्रतिपत्तायाः || लन्येऽपि कथं कथमपि मनुष्यत्वे तपोयोग्या देशादयो यथोत्तरं दुर्लभा इति ज्ञापयितुमाह
मूलारा-तह व मनुअत्यमिव । दस तपोयोग्यो हि मगधादिजनपदः । जाई जातिः मानवंशः कुल भाद। नई सामानमः । भागीरोगत्वं । आगं दीर्घजीवित्वं । युद्धी इहपरलोकाम्वेषणपरा | सवर्ण हिताकर्णनं । गहणं सदरूपदिष्टार्थविज्ञानं । सहा सद्गुरूपदेश विज्ञावार्थरुचिः । संयमो धर्म प्रयतनं ।।
नक्कनीत्या मनुष्यत्वादिदुर्लभपरंपरया लम्धसंयमोऽपि अल्पश्रुतसरिपाः संसारभयजननी दशनां नासादयतीत्युपदिशत्ति---
मूलाग - सुदि आगमवर्णनम् ।।
चिरप्रतितसंयमोऽप्यल्पगुरुपार्थे नियमाणः संयमात्प्रच्यबते । मनोज्ञामनोज्ञविषयाणां सर्वत्र सदा सांनिध्यादागपमोहपरिणामकारणांतरंगचारित्रमोहाव्यकर्मोदयसद्भावाच्चेति दर्शयति
मूलारासम्म प्रस्तुतकार्यानुगुणं । दीहद्धं चिरकालं । मात प्राणेंद्रियविषयासंयमत्याग । उबगमित्ता वि प्राप्यापि । परियदि संयमात्प्रच्यवते । चारित्र नाराधयतीत्यर्थः । अकदाधारस्स अबहुश्रुतस्य ।।
संयतस्यापि मनो विषयेभ्यो व्यावतयितुं दुर्विदग्धगुरुणा न शक्यते इति दृष्टांतेन स्पष्टयति -
मूलारा-सी अल्पवंशः । ततो गुल्मात । उनकदिदै अबक्रष्टुं । पुणा पश्चान । दुकावं दुष्करं । न शक्त्य र्य: उक्कट्रिएं उत्कष्टुं । गतदुतं भवति – रागद्वेषविजये यद्यपि प्रतिज्ञा कृपा नथागि कुनशरीरसल्लेखनस्य श्रुधादिपरीपहरुपद्रु सस्य मदधीर्यस्य श्रुतमानप्रणिधानमंतरण अल्पश्रुत सूरिपाः रागद्वेषप्रवृत्तितश्चारित्राराधकता न स्यात् ॥
TARATARARASHAR
E