________________
मूलाराधना
सायामा
यहदुर्लभसंतत्या साधुलब्ध्वापि संयमम् ।। लभने नाज्ञसांनिध्ये देशनां धृतिवर्द्धनीम् || १४५।। प्रपाल्यापि चिरं वृत्तम श्रुताधारसन्निधौ ।। अलब्धदेशनो मृत्युकाले प्रभ्रंशते सतः ।। ४४६ ।। दोषेभ्यो वार्यते दुखं संन्यस्तः क्रियते सुग्वम् ।। छियते सुखतो पंशः कृष्यते सुखतस्ततः॥ ४४७ ।। अपमन्नमयो जीवस्त्यापमानस्स्वसौ कदा ।। आर्तरौद्राकुलीभूतश्चतुरंगे न धर्तते ।। ४४८ ॥ शिक्षा शुतिपानामांसाधुरामामतः पुनः ।। क्षुधासृष्णाभिभूतोऽपि शुद्धध्याने प्रवर्तनं ।। ४४५॥ क्षुधया तृष्णया साधोपोधितस्य ददानि न॥
उपदेशमशास्त्रज्ञः समाधिजननक्षमम् ॥ ४५ ॥ विजयोदया--तस्स पढमेण शुधा । दोषण व पिपाया घा । याधिःतस्स बाध्यभानस्य तस्य । वयम्स क्षपकस्य । कुणनि उबदेसादि न करोत्यपदेशावि ! समाधिकरण समाधिः क्रियते येनोपवेशादिना तं । अगीदत्थो अगृहीतार्थः ।।
पातदेय प्रबंधेत अभिधत्ते--
मृलारा--संसारसागरम्मि संसारो च्यादिपंचप्रकाररिवर्तनं । सागर इब तुमत र दुःखकरत्वात । सत्र नारकादिशरीराणां ग्रहणमोक्षाणाभ्यामलकत्तिद्रव्य संसारः । चतुरशरीति लक्षसी मतकादिनरकादिवतीले कालेऽनना जन्ममरणयोबृत्तिभविष्यति सांता भव्यानामनंता चाभयानां क्षेत्रसंसारः । उत्सपिंपचाः कस्याश्चिदवसर्पिच्या प्रथम द्वितीयादि समयेषु पर्यायेण जन्ममरणाभ्यां वृत्तिः कालसंसारः । दशवर्षसहस्रजघन्यायुःप्रभृतिसमयोत्तरवृद्धिक्रमसमापिसोत्कृष्टायु:स्थितिकपर्यायवृत्तिर्भवसंसारः । कषायाध्यषसायस्थानाविवर्तवृत्तिावसंसारः । बहुशारीरमानसागन्तु