________________
आश्वामः
६१८
Assisailomete
r दानकरणं संभवेत् । पठहोपाभावेऽन्यत्र भोजनासमोन अतब्युच्छेवपरिहारार्थ राजापंडोऽपि न प्रतिषिभ्यते ।
५ किदियम्मे हतिकर्म, पंच नमस्काराः, पहायश्यकानि, निपेधिका चेति त्रयोदश क्रियाः । गुरुविनयमहत्तरशुश्रपाकरणं वा । ६ वद मूलोत्तरगुणप्रतिपालनं । अवेलतायां हि स्थित वशिफारिपिंडत्यागोचतो गुरुभकिमान विनीतश्च व्रतारोपणयोग्यः स्यात् । वर च
भाचेलक्क य ठिटो उऐसादी ग्र पशिद शेख ॥
गुरुभत्तिमं विणीयो होदि पदार्ण स भरिहा दु॥ ७ जे ज्येष्ठत्वं मातापिटगृहस्थोपाध्यायार्यिकादिभ्यो महाचमनुधानेन वा अप्रत्य । ८ पडिस्कभण एयोपथिक रात्रिदियापाक्षिकचातुर्मासिकांवत्सरिकोत्तमार्थभेदात्सप्तधा कृतदोषनिराकरणं ॥ ५ मार्स प्रिंशदोराबमेकत्र प्रामादौ निवासः । एका हिचिरावस्थाने उद्रमादिकोषपरिहाराक्षमत्व, क्षेत्रप्रतिषद्धता, हातगुरुतालसता, सौकुमार्य भावनाभावो, जातभिक्षाग्राहिता च दोषाः स्युरिति दीकायां । टिप्पनकै तु योगमहणावा योगावसाने च तस्मिस्थाने मासमात्र तिष्ठति इति मासं नाम नवमः कल्पः । उक्तं.च
पसिधो लहुयत्वं न जणुषयारो ण देसविणाणं ।।
जाणादीण अयुद्धी दोसो अविहारपक्वगि ॥ १० पज्जो-प्रायूटकाले मासचतुष्टयमेमन्त्रावस्थानं । स्थावरजंगमजीवाकला हि सदा सितिरिति सदा भ्रमण महानसंयमः । पृष्ठया शीतवातपातेन चात्मनिराधमा । पानो वा वाप्यादिषु । स्थाणुकंटकादिभिर्वा प्रच्छन्नेलेन कदे. मेन साधनगिसि विंशत्यधिक दिवसशतं एकत्राषस्थानमित्ययं उत्सर्गः । कारणापेअया तु हीनमधिकं वावस्थानं । संयवानामापाढशुक्लदशम्याः प्रभृति स्थितानागुपरिष्टाचच कार्तिक्रपाणिमास्यानिशदिवसावस्थानं । पृष्टिबहुलताया श्रुतग्रहणं, शक्त्यभावं वैयावृत्यकरण प्रयोजनमुहिश्यावस्थानं एकठोत्युत्कटः कालः । मार्यो, दुर्भिक्ष, प्रामजनपद चलने वा गपटनाशनगिने समुपस्थिन देशांन याति । अवस्थाने सति रत्नत्रयविराधना भर्विध्वनि इति पौर्णमास्यामापहियामनि फनायो प्रनिपदादिपु दिनेषु यावत्याग शिवना एतपक्ष्य हीनता कालस्य । पदशयः स्थिनिकम्पो व्यायाननी1यां ।। टिप्पन तु द्वाभ्यां द्वाभ्यां मासाभ्यां निधिका द्रष्टव्यति । सवणकया यशानामाचरणभदः । नया काम