________________
मूलाराधना
आवासः
६१७
म्लाने झालनवः कुतः तजलाधारंभतः संयमो। नष्टे न्याकुलचित्तताय गहतामयन्यतः प्रार्थनम् । कौपीनेऽपि ते परीश्च झगिदि क्रोधः समुत्पयते ॥ तन्नित्यं शुीच रागढच्छमयसां वर्ष ककुम्मंडलम् ।। अपि च-विकारे विदुषां रेपो नाषिकारानुवर्तने । तन्नमत्वे निसगोत्थे को नाम द्वेचकल्मषः॥ नैकिचन्यमहिंसा व कुत संयमिना भवेत् ।।
से मंगाग्र यदीइन्ते वल्कलाजिनवाससाम ॥ २ उद्देसिगेत्यादि---उदोशक श्रमणानुद्दिश्य कृतं भक्कादिक । उद्देशिकं च शव्याधरराज पिंडौ च उद्देशिक शम्याधरराजपिंडाः । पिंडशब्दगात्रोपलक्षणावसत्युपकरणादिप्राण । तेपामुरेशिकादीनां त्रयाणां परिहारायः स्थितिकल्पाः स्युः । परिहारशब्दभात्र लुमनिर्दिष्टो द्रष्टव्यः । तत्राधाकर्मादिकल्पेन पोहशविधोइशिफभक्तादित्यागाद्वितीयः स्थितिकल्पः । ३ शय्याधरशब्देन चात्र यो गृह्यन्ते वसतेः कारक:, संस्कारकोऽत्रास्स्वेति संपादकश्च तसिंडत्यागः सति हि वरिपरग्रहणे प्रच्छन्नमय योजयेदाहारादिकं धर्मफललोभादिति लोकप्रषादर्शका, यो वाहारं दातुमक्षमो दरिद्रो वा न चासौं वसति प्रयच्छेन् । सति सतिदाने लोको मां निंदति, स्थिता वसवावस्य यतयो न चानेन मंदभाग्यन तेषामाहारो दत्त इत्येषं वसत्यलाभः । आहार वसति च प्रयच्छति तस्मिन्धहपकारितया यते; स्नेहश्च स्थान इति दोषाः स्युः । अन्य पुनः शश्यागृहापंडत्याग इति पठित्वैवं व्याचक्षते । मार्गे पूजता यत्र गृहे रात्रौ सुप्यो तत्रैवान्यदिने भोजनपरिहारो वसतिसम्बन्धिदम्यनिमित्तपिंडस्य वा त्यागः इति तृतीयः ४ अथ राजशब्देन इक्ष्वाकुप्रभृतिकुले जातो, राजते प्रकृति रंजयतीति वा राज्ञा सदशी महद्धिको भव्यते । तत्स्वामिभक्तादिवर्जनं चतुर्थः स्थितिकल्यः । तदगृहप्रवेशे हि यते: स्वच्छदचित्रकुर्कुराहपघातस्तद्रूपालोकनादरतुरगादीनां बासस्तं प्रति गर्वितवासाधुपहासोऽवरुद्वामिः त्रीभिमैथुनसंज्ञया बाध्यमानाभिः, पुत्रार्थिनीभिर्वा पलात्तस्य स्यगृहे प्रवेशनमुपभोगार्थम् । विप्रकीर्णरत्नसुवर्णादिकस्यान्यैः स्वयं चोरितस्य संयत आयात इति वत्र तच्चोरिकाभ्यारोपण | राजास्य विश्वस्तो राज्य नाशयिष्यतीति क्रुद्धरमात्यादिभिधपधादिकं च स्वान् । तथा आहाराविद्धिः क्षीरादिविकृतिसेयानयरलादेोभाच्चोरणे, वरखीदर्शनादागोट्रेको, लोकोत्तरविभूविदर्शनाप तन्नि
3
LAsareAERS
4
६१७