SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आचामा ZafalAamarate सदादिमु वि पवित्ती श्रादिय अंतरिम सोपडिकमवि ॥ मजिसमगा मगणेति य अमज्मगाणं हये उभयं । हरियं गोयर सुमिणादि मब्बमाचरटु मा ध आचरतु ॥ पुरिम चरिमेसु सन्यो सच णियमा पधिकमदि । मध्यमत्तीर्यकरशिध्या युद्धयः, पकाग्रचित्ताः, अमोघलक्ष्यास्तस्मायवाचरितं तबाहया शुस्यति । इतरेतु चलचित्तान लक्षयंति स्वापराधास्तम सब भत्तिकम उपविष्ट जेनाम्या अधघोटकरणातन्यायेन। . ऋतुषु पद्सु एकैकमेच मासमेकत्र घसतिरन्यता विहरतिरत्यय नवमः स्थितिकल्पः । एकत्र चिरकालावस्थाने नित्यमुहमदाएं चन परिहा क्षमः । क्षत्रप्रतिबद्धता, भातगुरुता, अलसता, सीकुभार्यभावना, साताभक्षाग्राहिताच दोषाः। परजा लमणकप्यों नाम दशमः । वर्षापारस्य चतपमालेषु एकमेघावस्थान भ्रमणत्यागः । स्थावरजंगमजीयाकुला हि तदा क्षितिः । तदा भ्रमणे महानर्सयमः, वृष्टया शीतयातपातन यात्नचिराधना । पतेद्वाप्यादिषु स्थाणुकटकादिभिर्या प्रसन्नजलेन कर्दमेन वा बाध्यत इति विशत्यधिक दिवसशर्त एकत्रावस्थानमित्ययमुत्सर्गः। कारणापेक्षया तुहीनाधिक धावस्थानं, संयताना आपाशुद्धदशम्यां स्थितानां उपरिशच्च कार्तिकपणिमास्यास्त्रशदिवसायस्थाने । वृष्टिबहुलता, श्रुतग्रहण, शक्त्य' भावयेयावृत्त्यकरणं प्रयोजनमुद्दिश्य अयस्थानमेकरति उत्कृष्टः कालः1 मार्यो, दुर्मिक्षे, प्रामजनपदचलने वा गच्छनाशनिमिते समुपस्थिते देशांतरं याप्ति । अवस्थान सति रत्नत्रय विराधना भविष्यतीति । पौर्णमास्यामाषाव्यामसिकांतायां प्रतिपदाविषु दिनेषु याति । यायच त्यका विंशतिदिवसा एतदपेक्ष्य हीनता कालस्य एष दशमः स्थितिकपः । ___ कोऽसौ दशविधः स्थितिकल्प इत्याह मूलारा--आचेलक वनादिपरिग्रहामावो नमत्वमात्र वा । तच्च संयममुद्रींद्रियजयकषायाभावध्यानस्वाध्यायनिर्विघ्नतानियतावीतरागवेपताशरीरालादरम्यवश तोत्रिशुद्धिपापल्यनिर्भयस्वमर्थनविनब्धत्यप्रक्षालनोदेष्टनादिपरिकर्मर्जनविभूषामूर्च्छत्वलाघवतीर्थकराचरितत्यानिगूडबलबीर्यतायपरिमितगुणग्रामोपलंभात स्थितिकल्पत्वेनोपदिष्टम् । तद्गुणसमर्थन टीकादृष्टया किंचिदुच्यते यथा-चेले हि स्वेदादियोनिकप्राणिनां प्रक्षालनादिना बाधा स्यात् इति तस्यागे संयमशुद्धिः । लजनीयशरीरधिकारनिरोधनाथ प्रयत्नवादा बिजयः, चोरादिवंचनाद्यभावात्कपायाभावः, सूचीसूत्रकर्पदादिमार्गणासेवनाचमावास्याभ्यायध्याननिर्विघ्नता, | अभ्यंतरग्रंथस्य पेलादिपरिमहमूलस्य त्यागः, मनोशामनोज्ञवात्यागात् वीतरागद्वेषता, वातातपादिवाधासहनाच्छरोरेऽनादरः, देशांतरगमनादौ सहायानपेक्षणात्स्यवशता, कौपीनादिपच्छादना करणारयेतोविशुद्धिप्रकटन, चौरादिताडनादिभयाभावानिर्भयत्वं, अपहार्यस्य अर्थस्याभावात्सर्वत्र विश्रब्धता, पतुर्दशविधोपकरणपरिग्राहिणां सितपटानामिव बहुप्रनिलेखनत्यप्रक्षालनाविन्यासंगभारवाहित्वानि च न संतील्यादि । रक्त च THBE Kerate
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy