________________
vi
मूलाराधना
आश्च
६११
भिनिधेशः, फर्मबंधस्य महतो मूलं इति हात्वा प्रज्ञावतः मैथुनाद्विरमणं चतुर्थ प्रतम् । परिग्रहः बड़जीवनिकायपीडाया मूल मृच्छानिमित्तं चेति सकल ग्रंथत्यागो भवति इति पंचमं ब्रतम् । तेषामेव पंचानां व्रतानां पालनार्थ रात्रिभोजनविरमण षष्ट मतम् । सर्वजीवविषयमहिसामतं घदसपरिग्रहत्यागौ सर्षद्रव्यविषयो द्रव्यैकदेशविषयाणि शेषषतानि। उकंच
पढमम्मि सबनीषा तदिये चरिमेय सब्बदवाई ।।
सेसा महग्यदा स्खलु तदेकडेसम्मि दब्याणं || - पंचमहाअतधारिण्याश्विरप्रयजिताया अपि ज्येष्ठो भवति अधुना पार्जितः पुमान् । इत्येष सप्तमः स्थितिकल्पः पुरुषज्येष्ठत्वं । पुरुषत्वं नाम उपकार, रक्षां च कर्तु समर्थः । पुरुषप्रणीतश्च धर्मः इति तस्य ज्येष्ठता। ततः सर्वभिः संयताभिः विनयः कर्तव्यो विरतस्य । येन च खिया लष्श्यः परमार्थनीयाः, पारक्षापक्षियः, न तथा पुमांस इति च पुरुष स्थ ज्येष्ठत्वं । उकं च
जेणिच्छी लघुसिंगा परप्पसमा य पच्छणिजा य ।।
भीर पररपखणस्नेत्ति तेण परिसी भयदि जहो ॥ अचेलतादिकल्पस्थितस्य यद्यतिचारो भवेत् प्रतिक्रमणं कर्तव्यमित्येपोऽटमः स्थितिकल्पः । नामस्थापना. क्षत्रकारमाथि कोररहने प्रतिम । नहिणी भहिदारिगा इत्याययोग्यनामधारणं कृतयतस्तत्परिहरणं मामप्रतिक्रमणं । असंयतमिथ्यारष्टिजीवप्रतिबिंबपूजाविषु प्रवृत्तस्य तत्मीतकमा स्थापनापत्तिकमणं । सनिसमा चितं मिश्रमिति भिषिकरूपं द्रव्यं तस्य परिहरण द्रव्यमतिकमणं । प्रसस्थावरबलस्य स्वाध्यायध्यानविघ्नसंपावनपरस्य या परिहरणं क्षेत्रप्रतिक्रमणं । संध्यास्वाध्यायकालादिषु गमनागमनादिपरिहारः कालप्रतिकमण । मिथ्यात्वासंयमकपाययोगेभ्यो निवृभिभावप्रतिकरणं । प्रतिक्रमणहिता धर्मः आद्याश्चात्ययोर्जिनयोः जानापगधप्रतिक्रमण मध्यवर्तिमो जिना उपदिशान्ति ।
पाडिकसणं दिवसिगं रादिगनिरिभक्मचरिया ॥
पक्षिय चाउम्मास्यि संबच्छर उत्तम या अमी प्रतिक्रमणभेदा माद्यततीर्थकरप्रणीते पंचमे धम, रतरत्र चतुर्थ बमें प्रतिक्रामस्य कालनियम उक्तः यदायमातिन्चार प्राप्तस्तदा प्रतिक्रमणमध्यात्मिकं दर्शनं । उक्तं च
खमयो एणेसणो वियदुरायादो य सव्वसुमणो वि॥ सुमण घि यदि प सदो जागरमाणो चि अपवो वि ॥ ठाणविभो मायरियं णावरजामिति मज्झिमजिणेसु ॥ ण पाटेकमण तेण दुणातिकमदि सो पत्र