________________
मूलाराधना
६१४
भद्राश्चेत्पलायमानाः दास्यः इत्यादिकाः तैराकुलत्वात् दुःप्रवेशनं राजगृदं प्रविशतं मत्ताः प्रमत्ताः प्रमुदितादव वासादयः उपहसंति, आक्रोशयन्ति धारयंति या अवरुद्धायाः स्त्रिया मैथुनसंक्षया वध्यमानाः पुत्रार्थिभ्यो वा बलात्स्वगृह प्रवेशयन्ति भोगार्थे । विप्रकीर्णे रत्नसुवर्णादिकं परे गृहीत्वा अत्र संपता आयता इति दोयमध्यारोपयन्ति । राजा विश्वस्तः श्रमणेषु इति भ्रमणरूपं गृहीत्वागत्य दुष्टाः खल्लीकुर्वन्ति । ततो रुष्टा अधिवेकिनः दूषयति श्रमणान्मारयति वन्ति वा पते परवा दोषाः । आत्मसमुद्भवास्तूच्यते । राजकुले महारं न शोधयति अष्टमाहतं च गृणाति । विकृतिसेवनादिंगालदोषः, मंदभाग्यो वा रन्दवान रत्नादिकं गृण्डीयाद्वामलोचना वानुरूपाः समवलोक्यानुरक्तस्तासु भवेत् । तां विभूति, अंतःपुराणि पायांगना वा विलोक्य निदाने कुर्यात् । इति दोषसंभवो यत्र तत्र राजर्पिदग्रहणप्रतिषेधो न सर्वत्र प्रकल्प्यते । ग्लानायें राजपिंडोऽपि दुर्लभं द्रव्यं । आगाढकारणे वा श्रुतस्य व्यवच्छेदो माभूदिति ।
चरणस्थेनापि विनय गुरूणां महत्तराणां शुश्रूषा च कर्तव्येति पंचमः कृतिकर्मसंशितः स्थितिकल्पः । शातजी निकायस्य दातव्यानि नियमेन प्रतानि इति षष्ठः स्थितिकल्पः । अचेलतायां स्थितः उद्देशिक राजपिंडपरिहरणोद्यतः गुरुभक्तिविनीतो तारोपणाही भवति । उक्तं च
आचेलकेय दिशे उदेसावी य परिहदि दोसे || गुरुमतिको विणीओ होदि दाणं खयर अरिहो ॥
स्वयमासीनेषु गुरुपु, अभिमुखं स्थिताभ्यो विरतिभ्यः, भावकथाधिकावर्गाय यतं प्रयच्छेत् स्वयं स्थितः सूरिः स्ववामदेश स्थिताय विरताय प्रतानि दयात् । उकं च
इति मतदानक्रमोऽयं
बिरही सावगष पिविहं उषिय तं च सुपडिमुख ॥ विरदं च ठिदी षामे ठवियं गणिदो उषादेज ॥
इति ज्ञात्वा श्रद्धाय पापेभ्यो विरमणं मतं वृत्तिकरणं छादनं संवरो विरतिरित्येकार्थाः
पाऊण अम्भयेज्जय पाषाणं विरमणं वनं होर || वित्रिकरणं छादणं संवरो विरवित्ति एगट्टा |
अति | आयपाश्चात्यतीर्थयो रात्रिभोजनविरमणपष्ठानि पंच महाननाति । तत्र प्राणिवियोगकरणं प्राणिनः प्रम योगात्माचधस्ततो विरतिरद्दिसामतं । व्यलीकमावणेन दुःखं प्रतिपद्यते जीवाः इति मत्या दयावतो यत्सत्याभिधानं द्वितीयं वतं । ममेवमिति संकल्पोपनीतद्रव्यवियोगे दुःखिता भवति इति तयया अदत्तस्यादानाद्विरमण तृतीयं मतम् । सर्षपूर्णायां नाल्यां तप्ताय सशलाकाप्रवेशनप्रद्योनिद्वारस्थानेक जीवपीडा साधनप्रवेशेनेति यद्वाधापरिहारार्थे ती रागा
भा
६१