________________
मूलाराधना
६१३
भिक्खू ण चिंतय ॥ भवेलगस्ट ला
कसे विचितेरे अधिलिन अलाइसो ॥ ण मे णि वारणं अस्थि छाइये ताण बिज्जादे । अहं तावरिंग सेवामि इति मिलू ण चितद || बलमाण लूहस्स संजरस्त तय सिणो ॥ तणेस असमास् ते होदि विधि | गेण तान कप्पेण संयुगतिर्णसित इंसार जो संपसिद्ध किमगणत्रीकपेष्टि " रतान्युत्तराध्ययने-आंबेलको य जो धम्मो जो बायें पुणरुतरो सिदो बण पणि अ मपणा ॥ एगधस्मै पवचायं दुविधा सिंगकपणा उमरसि परिणम संसय मागदा;" इति वचनाच्चरमतीर्थस्यापि अचेलता सिद्धयति ।
पग्गस्स व मुंडल य मीहलोमणस् य । मेहुणात्रो विरतस्स किं विभूसा करिस्सदि । इति दशवेकालिका यामुक्तं । एवमात्रेलक्यं स्थितिकल्पः ।
श्रमणानुदिश्य कृतं भक्तादिकं उदेसिंगमित्युच्यते। तच्च पोडशविधं आधाकर्मादिविकल्पेन तत्परिहारो द्वितीयः स्थितिकल्पः । तथा चोक्तं कश्ये
सोसविधमुद्दे जेदव्यति पुरिमन्त्ररिमाणं ॥ तिध्वराणं तिथे ठिदिकयो होदि विदियो है ॥
सेज्जाघरशब्देन यो भयं वसतिं यः करोति । कृतां या वस्ततिं परेण भन्नां पतितैकदेशां वा संस्करोति । यदि धान करोति न संस्कारयति केवलं प्रयच्छत्यत्रास्येति । एतेषां पिंडो नामाहारः, उपकरणं या प्रतिलेखनाविक शय्याधरपिंडस्तस्य परिहरणं तृतीयः स्थितिकल्पः । सति शय्याधरडिग्रहणे प्रच्छन्नमयं योजयेदाहारादिकं । श्रम फललोभायो वा आहारं दातुमक्षमो दरिद्रो लुब्धो वा न चासौ वसतिं प्रयच्छेत् । सति वसती आहारादाने वा लोको मां निदति स्थिता वसतायस्य यतयो न चानेन मंदभाग्येन तेषाआहारो दत्त इति । यतेः स्नेहश्च स्यादाहारं वसतिं च प्रयच्छति तस्मिन् वहुपकारितया । तत्पिंडाग्रहणे तु नोक्तदोषसंस्पर्शः ।
अनाहारः, उप
राजपिंडाग्रहणं चतुर्थः स्थितिकल्पः । राजशब्देन इक्ष्वाकुमभूतिकुले जाताः । राजते प्रकृर्ति रंजयति इति या राजा राजसदृशो महर्द्धिको भण्यते । तस्य पिंडः तत्स्वामिको राजपिंडः । स त्रिविधो भवति । आहारः, अनाहार, उपधिरिति । तत्राद्वारविधो भवति अशनादिभेदेन । फलकपादः धिर्नाम प्रतिलेखन वस्त्र पात्रे वा । पर्यभूतस्य राजर्षिस्य ग्रहण को दोषः प्रति चेत् अत्रोच्यतेधा दोषा आत्मसमुत्था परसमुत्था: मनुज तिर्यक्कृत विकल्पेनेति । तिर्यक्कृता द्विविधा प्रामारशुभेदात् । ते द्विमकारा अपि द्विनेदा दुष्टा भद्राश्येति । इवा, गजा, गावो, महिषा, मेण्ड्राः, इषानदव ग्राम्याः दुष्टाः । दुष्टेभ्यः संयतोपघातः । भद्राः पलायमानाः स्वयं दुःखिताः पातेन अभिघातेन वा इतिनो मारयति वा घाघनोलचनादिपराः । प्राणिन आरण्यकास्तु व्यामक्रव्यादद्वीपिनो, वानरा वा राजगृहे बंधनमुक्ता यदि क्षुद्रास्तत आत्मविपसि
गाe:
४
६१३