________________
मूलाराघना
६१२
निषेधेप्युक्तं - " कसिपाई पत्थरलाई जो भिक्खु पडिगाडिदि पञ्जदि मासिगं लगे " इति । एवं सूत्रनिर्दि चेले अचेलता कथं भिक्षूणां हीमानयोग्य शरीरावयत्रो दुश्चर्माभिलवमानवीजो वा परसहने वा अक्षमः स गृण्डाति । इत्यत्रोच्यते- आर्थिकाणामागमे अनुज्ञातं यत्रं कारणापेक्षया
1
पु
तथा चोकमाचारांगे 'सुई में आस भगवदा एवम खाई । इह खलु संयमाभिमुखा दुबिहा रिक्षा जादा भवेति । तं जहा- यणादे णोखय्यभागदे वेब । तत्थ जे सम्मसमण्णागदे विरांसहत्थपाणिपादे सञ्चिदेियमण्णादे तस्व णं णो कम्पदि एगमथि बत्थं धारि एवं परिहिडे एव भग्नस्थ एगेण पडिलेइगेण इति" तथा चोकं कल्प- हरिहेतुकं व दुति देहे जुग्गन्गे धारज्ज सियं वत्ये परिसद्वाणं च विद्वासीति । द्वितीयमपि सूत्रं कारणमपेक्ष्य चत्रग्रहणमित्यस्य प्रसाधकं आचारे विद्यते--" यह पुण एवं जापेज्ज | उशतिकं ते हसंतेहि खुपडि पणे से अथ पडण्णमुवाचे पाविहायेज्ज" इति । हिमसमये शीतबाधासह परि बेलं तस्मिभिकामध्ये समायाते प्रतिष्ठापयेदिति । कारणापेक्ष्यं ग्रहणमायतं परिजीविदेोषवारा इयेत् अचलताघवनेन विरोधः । प्रश्नानादि संस्कारविरहात्परिजीर्णता पत्रस्य कथिता न तु डढस्प त्यागधनार्थे, पात्रप्रतिष्ठापना सूथेपोक्केति । संयमार्थ पात्रणं सिध्यति इति मन्यसे नेत्र असेलतर नाम परित्यागः पात्रं परिसद्ध इति तस्यापि त्यागः स एयेति । तस्मात्कारणापपकरणंगृह्यते कारणमवेक्ष्य तस्य प्रणविधिः गृहीतस्प परिहरणमवश्यं वक्तव्यमेव पाचार्याधिकारमपेक्ष्य सूत्रेषु बहु यदुकं तत्कारयमपेश्य निर्दिमिति ग्राह्यम् । यच्च भावनायामुक्त परिसं चीवरधारी तेण परमंचलगो जिणोत्ति कथं ? केचिदन्ति तस्मिन्नेय दिन त बीरजितस्य विलंबनकारिणा गृहीतमिति । अन्ये मासा कंटकशाखा1 तदुकं विप्रतिपत्तिलात् । दिभिरिनि' | साधिकेन वर्षे त डलकाह्मणेन गृहीतमिति केचित्कथयन्ति । केचिद्वातेन पतितमुपेक्षितं जिनेनेच्या परे वदन्ति । 'बिलंबनकारिणा जिनस्य स्कंधे तारोपितमिति । एवं विप्रतिपतिबाहुल्यान दृश्यते तखं सवेल लिंगप्रकट नाथे । यदि चेलग्रहणं जिनस्य कथं तद्विनाश इष्टः । सदा तारचितव्यम् । किंन्त्र यदि नश्यतीति ज्ञानं निरर्थकं तस्य ग्रह णं । यदि न ज्ञातमज्ञानमस्य प्राप्नोति । अपि च प्रज्ञापना वांछित चेत् " बेलको घम्मो पुरिमरिमाणं " इति बचो मिथ्या भवेत् । तथा नवस्थाने तेनापि विरोधः । कि यदुकं "यथाहमवेली तथा होउ पच्छिमो इदि होदिति जिनानामितरे वस्त्रत्यागकालः वीरजिनस्येव किं न पामपि भवेत् । वयं तु युक्तं वहतुं । सर्वत्यागं कृत्वा स्थिते जिने केनन्त्रित्रं वस्तुं निक्षितं उपसर्ग इति । निर्दिश्यते, यदि व
इदं चालताप्रसाधनपरं शीतदंशमशक स्पर्शपरीप हसनवचनं पपसूत्रेषु । न हि सचेलं शीतादयो याधन्ते । इमानि च सूत्राणि अचेतां दर्शयन्ति । " परिचत्ते वत्सु प पुणो बेलमादिए । अचेered fro जि रुचधरे सदा ॥ संलगो सुखी भवदि । असुखी चावि अचेलगो | अहं तो सचेलो दोक्खामि इि
आश्वासः
8
६१२