SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ भाव मूलाराधना ६११ रक्तो भवति । दुष्यत्यमनोशे । बाह्यानुष्यालंयनौ दिरागद्वेषौ तावसति परिग्रहे न भवतः 1 किव शरीरे अनादरो गुणः दारीरगतादरयशेनव हि जनोऽसयमे परिप्रजेच वर्तते । अचेलेन तुलदादरस्त्यक्तः, वातातपादियाघासहनात् । स्ववशता च गुणः देशांतरगमनादी सहायाप्रतीक्षणात् । पिच्छमात्र गृहन्या दि. न्यासकलपरिक्षा पाय यातरति 1 सचलमतु सहायपरवशमानसश्च कथं संयम पालयेत् । चतोचिद्धिाफटनं च गुणोऽचलतार्या । कीगीनादिना प्रच्या पिसो मानिकपते । निश्चलल्य निर्विकारसेहतया स्पटा विरागता । निर्भयता च गुणः। ममेद फिमपहरंति चौरादयः, किं ताउयति, बनतीति घा भयमुपैति सचेलो, भयातुरो वा किं न कुर्यात् । सर्वत्र विधञ्चता च गुणः । निरपरिग्रहः म किंचनापि शकते । सचलस्तु प्रतिमार्गयायिनं अन्ये चारष्ट्वा न तत्र विश्वासं करोति । को वेत्यर्य, किं करोति 1 अप्रतिलेखनता च गुणः । चतुर्दशविध उपधि गृङ्तां बहुप्रतिलेखनता ने तथाचेलस्य । परिकर्मवर्जनं च गुणाः । उद्वेएनं, मोचनं, सीवनं, बंधनं, रंजनं इत्यादिकमने परिकर्म सचेलस्य | स्वस्य बसमावरणादेः स्वयं प्रक्षालनं सीधनं या कुत्सितं कर्म, विभूषा, मूछी च । लाघवं च गुणः । अचेलोऽस्पोपधिः स्थानासनगमनादिकासु क्रियास मायवदमतियशो लघुर्भवति नेतरः । तीर्थकराचरितत्वं च गुणः-सहननबलसमग्रा मुक्तिमार्गप्रख्यापनपरा जिनाः सर्व पयाचेला भूता भविष्यंतश । यथा मेवादिपर्वतगनाः प्रतिमास्तीर्थकरमार्गानुयायिनच गणधरा रति तेऽप्यचेलास्तछिप्याश्च तथैचेति सिद्धमचेल । चेलपरिवेष्टितांगो न जिनसरशः । गुस्सएनलंषभुजो निश्चलो जिनप्रतिरूपसां धत्ते । अतिगूढधलषीर्यता च गुणः । परीपहसहने शक्तोऽपि सचेलो न परीपहान्सहते । एवमेतदगुणावेक्षणादचेलता जिनोपदिष्टा। चेलपरिवेएितान आरमाने निथे यो वदेत्तस्य किमपरे पार्षडिनो न निथाः ? वयमेव न ते निप्रथा इति बाड्यात्रं नाद्रियते मध्यस्थैः। रथं घेखे दोषा अचेलतायां अपरिमिता गुणा इति रचेलता स्थितिकल्पत्येनोक्ता । अथैषं मन्यसे पूर्वागमेषु वनपात्रादिग्रहणमुपदिष्टम् तथा ह्याचारप्रणिधी भणिनं-"प्रतिलिस्पात्रकंबलं भूषामिति । असत्सु पात्राविषु कथं प्रतिलेखनाधुर्य क्रियते"। आचारस्यापि द्वितीयाध्यायो लोकषिचयो नाम, तस्य पंचमे उद्देशे पयमुक्तं "पजिलइयां, पादपुंठणं, उमाई, कडासणं, अण्णदरं उपाधि पावेज" रति । तथा वथिसणाए "धुर्स नत्थ पसे हिरियणे सेग वस्थ वा धारेज्ज पडिलेहणनं विदिय, तत्थ पसे झुग्गिदे देसे दुधे बस्थाणि धारिन्ज पडिलेवाग नदिय। नत्य पसे परिस्सह अणविहासम्स तबो वत्थाणि धारेज्ज पडिलिहणं त्रस्थं"1 तथा पायेसणाए फश्चितं "हिरिमणे वा जुग्गिदे चावि अपग वा तस्सप कप्पदि वत्थादिक पाइचारित्ता इति" । पुनश्चोकं तत्रैव-"थालाबुपत्तं वा, दारुगपत वा मट्टिगपत्तं वा यणपाणं, अपनी अपयसरिदं तथा अप्पकारं पात्रलामे सनि पारगाहस्सामीति"। यसपात्रे यदि न प्राध्ये कथमतानि सूत्राणि नीयते । भावनाय चोतं-"चरिम चीयरधारितेन परमचेल नु जिणे" इति । तथा सूत्रकृतस्य पुंडरीके अध्याये कार्थतं 'ण कहेज्जो धम्मकह पत्थपत्तादिमिति, । । m
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy