________________
मूलाराधना
आश्वास
६१०
अचलकत्वमुदिष्टशय्येशाहारवर्जन ।।
राजपिंडविवर्जिवं कृतिकर्मप्रवर्तनम् || ३३३ ।। विजयोदया-आचेलपकुद्देसिब चेलग्रहणं परिग्रहोपलक्षणे, तन सकलपरिग्रहत्याग आचेलमयमिन्युच्यते । दशबिधे धर्म त्यागो नाम धर्मः । त्यागश्च सर्वसंगविरतिरचेलतापि सैय । तेनाचेलो यतिस्त्यागास्ये धर्म प्रवृत्तो भवति । अकिंचनाख्य अपि धर्मे समुद्यसो भवति निष्परिग्रहः । परिग्रहार्था वारंमप्रवृत्तिनिपरिप्रद्यस्यासत्यारंभे कुतो:संयमः। तथा सत्येपि धर्म समवस्थितो भवति । परं परिग्रहनिमित्तं व्यलीकं वदति । असति चाहो क्षेत्राविक अभ्यंतरे च रागादिके परिग्रहे न निमित्तमस्त्यनुताभिधानम्य । ततो वन्नेयमचेल सत्यमेय ब्रवीति । दाघवं च अचेलस्प भवनि | अदनविरतिरपि संपूर्गा भवति । परिग्रहाभिलापे सति अदत्तादाने प्रवर्तने गान्यति । अपि च रागादिक व भावधिशुद्धिमयं ब्रह्मचर्यमपि विशुद्धतम मति । संगानिमित्तो हि क्रोधस्तदभावे चोत्तमा क्षमा व्यवतिष्ठते । सुरूपोऽहमान इन्धादिको दर्पस्त्यको भवति अवेलेनति 1 मार्दवमपि तत्र सन्निहितं । अजिमना बास्य स्फुटमामीयं भावमादायतोऽनेलस्मार्जवता भवति मायाया मूलस्य परिग्रहस्य त्यागात् । चेलादिपरिग्रहपरित्यापन यस्मात् विरागभायमुपगतः । शब्दादि विषयच्चासक्तो भवति 1 तती विमुक्तेश्व शीतोष्णशमशकादिपरिश्नमाः, मुरारोदीः सोढाश्योपसर्गाः निश्चलतामा भ्युपगच्छता । तपोऽपि धोरमनपितं भवति॥
पषमचलत्योपदेशेन वशधिधधर्माम्यानं हतं भवति संक्षेपण । अथवान्यथा प्रफम्यते अचेलनाप्रशंसा। संयमशुद्धिरको गुणः । स्वेदरजोमलायलिप्ते चेले तमोनिकास्तदाश्चयाश्च त्रसाः मुक्ष्माः स्थूलाश्च जीवा उत्पद्यते, ने थाध्यत चलग्राहिणा । ससंचरत्र नाषापयतीति चेतहिं हिंसा म्यान । निवेचन च नियंते संमनाः । नलवतः स्थान, शयन, निचाया, पाटने, छदन, बंधन, वेणूने, प्रक्षालन, घन, भानपक्षपणे जीयाना बारात महानत्यमः। अचेलस्पबिंधासंयमाभावान् सबमविशुद्धिः । ईप्रियविजया छिनीयः । सकुल बजे निधामंत्रादिपहिलो यथा पुमान
प्रयत्लो भवति पत्रमिद्रियनियमने अन्नेलोऽपि प्रयतने । अन्यथा मीनिकालनायो धदिति मायानापश्च गुणोऽचलतायाः । स्सनभयादोमयादिरसेन लेप कुर्वनिगृहयित्वा कथंचिन्मायां करोति । उन्मार्गण वा स्तनय चना कतु पायात् । गुरुमवस्याद्यसाहतो या स्यात् । चेलादिमास्तीति मानं चोदइते । बलापहरणास्तेनेन सह कलह कुर्यात् । लामावा लोभः प्रवर्तते । इति घेतामाक्षिणाममी पोषाः । अचेलताय पुनरित्यभूतदोपाजुत्पत्तिः । ध्यानसाध्यायथोरविपता च । सुखीपूत्रकर्पटादिपरिमार्गणसीयमादिब्याक्षेपेण तयोपिनो भवति । निसंगस्य तथाभूत पापाभाषात । पापीपीए निर्षियता, साम्पायव्य ध्यानस्य च भावना। प्रयत्यागश्च गुणः । बायोमा KINNARAASH समापण नियममभ्यंतरमहानिराक्षोपायः मनुष चाम्य नियमेन शुलपति ।
-
-
-
६१०