________________
गुलाराधना
आघासा
RECAMETara
चारवसायारणारागागा था
आयारं पंचविहं चरदि चरावेदि जो गिरदिचारं ॥ उपादिसदि य आयारं एसो. आयारवं णाम ॥ ४१९ ॥ आचारी स. मतः सूरिरतिचारनिराकृतं ।।।
पर्यत चार्यते येन पंचाचारोऽनुमन्यते ॥ ४३१॥ विजयोदया-आयारं पंचमिट पंचप्रकार आचारं । चरद्धि विनातिचार चरति । परं वा निरतिचारे पंचविधे आचारे प्रवर्गवति । उपदिसदिय प्रत्यार उपदिशति व आचार। सो आधार णाम एक आनारवाशाम । एतदनं भवति--साम्रारांग स्वयं पेत्ति अंधतो तश्य, जय पंवविध आयार प्रवर्तते प्रबर्नयति च । पंचाचारवान इति । पंच विधे स्वाध्याये वृत्तिानाचारः । जीयाविनद्धानपरिणतिः दर्शनाबारः I हिसादिनिवृत्तिपरिणतिश्चारित्राचारः। चतुर्विधाहारत्यजनं, मनमोजन, पनेः परिसम्पानं, रसानां त्यागः, कायसंतापन विविक्ताघास इत्येवमाशिकस्तपःसशि त आचारः । स्वशत्यनिग्रहने तपनि वीर्याचारः । एते पंचविधा.आचार
भूलारा--विहं पंचविष स्वाध्याय वृत्तिहानाचारः। जीपादितत्वश्रद्धानपरिणतिदर्शनाचारः । हिंसादि निवृत्तिपरिणतिश्चारित्राचारः । अनशनादितपश्वरणपरिशतिस्तप आचारस, तपप्ति स्वशत्यनिगृहनं वीर्याचारः । वीर्वादाचारस्य को भेद इति चेदुच्यते सदर्शनादीनां निर्मलीकरणे यत्नो विनयः । निर्मलीकृतेषु तेषु यथावीर्य यत्न आचारः । इत्यनयो दः । श्लोक:--
सह मधीवृत्ततपसां मुमुक्षोनिर्मलीकृतौ ॥
यत्नो विनय आचारो बीर्याछुद्धषु तेषु तु ॥ उवधिसदि । खपदिशति च । एते तैलधयति [१] ग्रंथसोऽयंतश्चाचारोगं येति पंचाचारोपदेशान्यथायोगात्॥
अर्थ-जो मुनि पांच प्रकारके आचार अतिचार रहित स्वयं पालता है. और इन पांच आचारोंम दुसरों. को भी प्रवृत्त करता है. जो आचारका शिष्योंको उपदेश करता है वह आचारवत्व गुणका धारक समझना चाहियेअभिप्राय यह है कि जो मुनि ग्रंथ और अर्थ से आचारांगको जानता हैं, स्वयं पांच प्रकारके आचारों में प्रवृत्त होकर अन्योंकी भी प्रवृत्त करता है वह पंचाचारवान् कहा जाता है. पांच प्रकारके स्वाध्यायोंमें प्रति करना यह नानाचार है. जीवादितत्वोपर श्रद्धा न रखना दर्शनाचार है. हिंसादि पांच पापोंसे निधृत्ति रूप परिणाम रहना चा
६०८