________________
मूलाराधना
आश्वासा
स प्रथाम्य गणनायकं त्रिधा भाषते निशि दिवाथ संश्रितः ।। आगमस्य विनयेन कारणं सिद्धये न विनयं विना क्रिया ।। ४२७ ।। विश्रम्यासी शस्थमुद्धर्जुकामः श्रांतः स्थिस्वा वासरं तं द्वितीये ॥ तत्राचार्य डोकते वा तृतीयेन प्रारब्धं साधवो विस्मरन्ति । ४२८॥
इति मार्गणासूत्रम् ।। विजयोदया-उज्यादो श्रांतः स्थिन्वा । तं दिवस आगतदिनं । विस्सामिता विश्राम्य । गणिमुवादि आचार्य दौकते । उद्धरिदुमणोसल उदत मनाशल्यं अतिचारं । पिदिए तदिए य विधसम्मि द्वितीय तृतीये वा दिने मार्मणापुरस्सरा किया सर्वा मार्गणेस्थपन्यस्ता ॥
ततो द्वितीयेऽन्दि तृतीचे वा सासरतुं --.
मूलारा-उवादो श्रांतः ।। दिवस आगमनदिन । उवठ्ठादि ढोकते । उद्धरिदुमणो हृदयानिष्कासयितुकामः सह रत्नन्नयातिचार । अत्र मार्गणानुषंगिण्यपि क्रिया मार्गणवेति उपन्यस्ता । मार्गणा सूत्रतः । १६ । अतः १७॥
अर्थ-मार्गश्रमसे खिम हुआ वह आगंतुक मुनि पहले दिन श्रमपरिहारार्थ विश्रान्ति लेता है. तदनंतर दूसरे दिन अथश तीसरे दिनमें मनमें सल्यके समान चुभनेवाले अतिचारोंका उद्धार करनेके लिये आचार्यके चरण सभीप वह प्राप्त होता है, मार्गणापुरःसर जो जो क्रिया की जाती है वे सब मार्गणा ही कही जाती है.
'कीरग्गुणः श्रिरनेनोपाश्रित इत्याचष्टे
आयारवं च आधारवं च ववहारवं पकुल्वीय ॥ आयावायविदंसी तहेव उप्पीलगो चेव ॥ १७ ॥ आचारी सूरिराधारी व्यवहारी प्रकारकः॥
आयापायहगुस्पीडी सुखकार्यपरियः ।। ५२९ ।। विजयोध्या-आयारयं च आचारवान् । माधारवं च आधारपान् | अपहारपंच व्यवहारवान् । पकुवीय कर्ता । तहेव गायापायविंदसी आयापायदर्शनोचत: ! उप्पीलगो चेव । अवपीडकः॥