________________
आश्राम
मूलाराधना
६०४
संघाटको न दातव्यो नियमेन ततःपरम् ॥
यतेयुक्तचरित्रस्य शय्यासंस्तरकावपि ।। ४२५ ॥ बिजयोदया-तण गणिणा तेन गणिना। परं दिनत्रयात् । अघियाणिय अविचार्य स्खदत्तसंघादं यतिवचनश्रवणोत्तरकालं । नु शब्द पत्रकारार्थे प्रवर्तते स च दादग्धो इत्येतस्मात्परतो द्रष्यः । न दातव्य पव संघाटकः । सेजा संथारो था यसतिः संस्तरो घा न दातव्यः । अबिजुत्तजोगिस्स युक्ताचारस्थापि न दातव्यः संघाटकादिः परीक्षामंतरेण किं दुस्प्रेस्यायः
त्र्यहादूयं कि कार्यमित्याह
मूलारा-तेंण गंतव्येन गणिना। परं दिनत्रयादूर्व । अविचारिय अविचार्य । संपाटकयतिना सार्द्ध अवतयित्वा (!) अविजुत्तजोगरस युक्ताचारस्यापि आगंतुकस्य संघाट कादिक युक्तयोगस्यापि परीक्षां बिना न . दातव्यमेव किं पुनरितरस्येत्यतिशयः । यदि परीक्षां क्षमते तदा संघाटकादिकं दातव्यमिति तात्पर्यः ॥
तीन दिनके अनन्तर गुरुके द्वारा कोनसा कार्य किया जाता है इसका विवेचन, करते हैं-- ___अर्थ-तीन दिनके अनंतर मुनिका वचन सुनकर अर्थात् यह आगंतुक मुनि अपने गणमें आश्रय देने योग्य नहीं है ऐसा वचन मुनकर आचार्य उस आगंनुक मुनिको सहायप्रदान नहीं करते हैं, तथा वसतिका और संस्तर भी उसको नहीं देते हैं, आगंतुक मुनिका आचरण योग्य है परंतु तीन दिन में उसकी परीक्षा नहीं हुई तो उसको भी आचार्य सहाय, असतिका और अस्नर नहीं देते हैं.
भषिचार्य सेम सहायस्थाने को दोपो येवं यत्नः क्रियते प्रत्यारेकायो दोषमाचले
उग्गमउप्पादणएसणासु सोधी ण विजदे तस्स ॥ अणगारमणालोइय दोसं संभुञ्जमाणस्त ।। ४१५ ।। गृह्णानस्य यतेः सूरेर निराकृतदूषणम् ।।
उद्गमोत्पादनाहारदोष शुद्धिन जायते ॥ ४२६ ॥ विजयोदया-उम्गमजापादणपसणास उद्मोत्पादनेषणादोषपरिहारो न विद्यते तस्य गणिनः । अणगारं यति।