________________
इलाराधना
अठ्या समणा मुत्तत्यविसारदा उवासेज्ज इति जिनाशासपदनार्थ संग्रहः । आगच्छतो मुनेः सांमुख्यन प्रतिपक्षण। चरणे य गाढुंजे तदीयचरित्रं समाचार क्रमं च ज्ञातुमिति टीका । अन्येतु चरणेवगामेदं चरणायनमनार्थ इति प्रतिपत्राः।
उक्तं च-अभ्युत्तिष्टन्त्यध्वा दृष्ट्वागामुकं समायातं ।।
पासवासाप्रणामहेतो; सुसंयमिनः ।। इस प्रकार गुरु का अन्वेषण करनेके लिये आये हुए उस मुनीको देखकर परगणवासी मुनि उसके साथ कैसा बर्ताव करते हैं इस विषयका विवेचन ग्रंथकार करते है.
अर्थ-आतिथि मुनि आता हुआ देखकर परगणस्थ यति सहमा शीव्र खड़े हो जाते हैं. खडे होजानेसे जिनाज्ञाका पालन होता है. आगत मुनिका स्वीकार होता हैं और वात्सल्य गुण प्रगट होता है. सूत्रार्थनिपुण मुनिकी उपासना भी ऐसे कृत्य करनेस होती है. आगत मुनिका आचार भी इस उपायस जाना जाता है इत्यादिका रणार्थ आगत मुनिको देखकर शीघ्र खडे होजाना चाहिये.
आगंतुगवच्छव्वा पडिलेहार्हि तु अण्णमण्णेहिं ॥ अण्णोण्णचरणकरणं जाणणहे, परिक्खंति ॥ ४११ ॥ वास्तव्यागंतुकाःसम्यक विविधैः प्रतिलेखनः॥
क्रियाचारित्रयोधाय परीक्षन्ते परस्परम् ॥ ४२२ ॥ विजयोदया-आगंतुगवच्छव्वा आगंतुको बास्तव्याश्च । पडिलेहादि तु दृष्ट्वा । अण्णमण्णेहिं अन्योन्यं । अण्णोषणकरणचरणं अम्भोम्यस्य चरणं करणं या । परिक्चन्ति परीक्षते । किमर्थं जाणणद्दे, शातुं । समितयो गुप्तयश्चरणशदेनीच्यंसे करणमित्यावश्यकानि गृहीतानि । आचार्याणामुपदेशभेदात्तामाचारोऽनेकपकारो दुरवरामः तं ज्ञातुं सहावस्थानयोग्यो न पायमिति ज्ञातुं वा ।।
___ मूलारा—वच्छचा वास्तव्या तपस्या यतयः। पहिलेकाहिं तु दृष्ट्वा । अण्णमण्णाहिं अन्योन्यं । अण्णम चरणकरणं अन्योन्यस्य चरणकरणं चरणं मुतिसमितयाः । करणं चावश्यकानि ॥ जाणणहेतुं वातुं, सूरीणामुपदेशभेदा सामाचारोऽनेकप्रकारो दुरवगम इति तं बातु । सद्दावस्थानयोग्यो न वायमिति वा ज्ञातुं । अन्ये तु प्रतिलेखनैरन्यान्य