SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ बाधाडा मूलाराधना HAL शक्ति नष्ट हो गई अथवा वह यदि मार्गमें मृत्युवश हो गया तो बिना आलोचनाके भी रत्नत्रयाराधक माना जाता है, ----..-. . .---. -.-. निर्यापकसूर्यानेणार्थ गच्छतो गामाम आयारजीदकप्पगणदीवणा अत्तसोधिणिज्झझा ॥ अज्जवमहबलाघबतुठीपल्हादणं च गुणा ॥ ४०९ ॥ आचारजीदकल्पानां जायते गुणदीपना ।। गुणाः स्वशुद्धन्धसंक्शी मार्दवार्जवचतुष्टयम् ॥ ४२० ॥ विजयोदया-आयारजीदकप्पगुणदीवणा आचारस्थ जीदसंशितस्य कल्पस्य च गुणप्रकाशना । पतानि हि शाखाणि निरतिचाररत्नन यताभेष दर्शयन्ति । सदमेवान्येषकः प्रयतते । अससोधि आत्मनः द्धिः, णिज्ज्ञाझा क्लेशा. भावः। न हि संक्लेशयानित्थं दूरं प्रयातुमीइते । स्वदोषभकटनाम्माया त्यक्ता भवत्येच, तत एव माननिरासो माईव । शरीरपरित्यागाहितबुद्धितया लाच । नाऽस्मीति तुष्ट्रिभवति । प्रस्थितस्य प्रल्हावनं हृदयसुख च स्वपरोपकाराभ्यां गमितः कालः, इत उत्तरं मदीय एव कार्य मधाने उद्युक्तो भविष्यामि इति चिंतया ॥ निर्यापकसूर्यन्वेपणार्थ गच्यतो गुणानाचष्टे मूलारा-आचारस्य जीदस्य कल्पस्य च गुणप्रकाशमा एनानि हि शास्त्राणि रत्नत्रयतामेव दर्शयन्ति । तदर्थमेव चान्वेषकः प्रयतते |णिज्जमा संक्लेशाभावः । न हि संक्लेशवामित्थं दूरं प्रायतुमीहते। अज्जवं मायात्यागः । स्वदोषप्रकटनान्यथायोगात || महब माननिरासस्तत एत्र लापवं लोमनिर्जयः । शरीरल्यागाहितबुद्रित्वान् । तुही कृतार्थोऽस्मीति प्रीतिः । पल्दादर्ण खपरोपकाराभ्यां गमितः काल इत उत्तरं स्वकार्ये एत्रोद्युको भविष्यामीति चिंतयोद्भनं यत्सुखं । एतेष्टौ गुणा गुर्वन्वेषणार्य प्रस्थायिनो भदति ।। नियापकाचार्यका शोध करने के लिये बिहार करनेवाले आचार्य के गुणोंका वर्णन अर्थ-निर्यापकाचार्यका शोध करनेके लिये विहार करनेसे आचारशास्त्र, जीतशास्त्र और कल्पशास्त्र इनके । गुणोंका प्रकाशन होता है.थे शास्त्र निरतिचार रत्नत्रयका स्वरूप दिखाते हैं. और अन्वेषक मुनि रत्नत्रय निर्मल
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy