________________
बाधाडा
मूलाराधना
HAL
शक्ति नष्ट हो गई अथवा वह यदि मार्गमें मृत्युवश हो गया तो बिना आलोचनाके भी रत्नत्रयाराधक माना जाता है,
----..-.
.
.---.
-.-.
निर्यापकसूर्यानेणार्थ गच्छतो गामाम
आयारजीदकप्पगणदीवणा अत्तसोधिणिज्झझा ॥ अज्जवमहबलाघबतुठीपल्हादणं च गुणा ॥ ४०९ ॥ आचारजीदकल्पानां जायते गुणदीपना ।।
गुणाः स्वशुद्धन्धसंक्शी मार्दवार्जवचतुष्टयम् ॥ ४२० ॥ विजयोदया-आयारजीदकप्पगुणदीवणा आचारस्थ जीदसंशितस्य कल्पस्य च गुणप्रकाशना । पतानि हि शाखाणि निरतिचाररत्नन यताभेष दर्शयन्ति । सदमेवान्येषकः प्रयतते । अससोधि आत्मनः द्धिः, णिज्ज्ञाझा क्लेशा. भावः। न हि संक्लेशयानित्थं दूरं प्रयातुमीइते । स्वदोषभकटनाम्माया त्यक्ता भवत्येच, तत एव माननिरासो माईव । शरीरपरित्यागाहितबुद्धितया लाच । नाऽस्मीति तुष्ट्रिभवति । प्रस्थितस्य प्रल्हावनं हृदयसुख च स्वपरोपकाराभ्यां गमितः कालः, इत उत्तरं मदीय एव कार्य मधाने उद्युक्तो भविष्यामि इति चिंतया ॥
निर्यापकसूर्यन्वेपणार्थ गच्यतो गुणानाचष्टे
मूलारा-आचारस्य जीदस्य कल्पस्य च गुणप्रकाशमा एनानि हि शास्त्राणि रत्नत्रयतामेव दर्शयन्ति । तदर्थमेव चान्वेषकः प्रयतते |णिज्जमा संक्लेशाभावः । न हि संक्लेशवामित्थं दूरं प्रायतुमीहते। अज्जवं मायात्यागः । स्वदोषप्रकटनान्यथायोगात || महब माननिरासस्तत एत्र लापवं लोमनिर्जयः । शरीरल्यागाहितबुद्रित्वान् । तुही कृतार्थोऽस्मीति प्रीतिः । पल्दादर्ण खपरोपकाराभ्यां गमितः काल इत उत्तरं स्वकार्ये एत्रोद्युको भविष्यामीति चिंतयोद्भनं यत्सुखं । एतेष्टौ गुणा गुर्वन्वेषणार्य प्रस्थायिनो भदति ।।
नियापकाचार्यका शोध करने के लिये बिहार करनेवाले आचार्य के गुणोंका वर्णन
अर्थ-निर्यापकाचार्यका शोध करनेके लिये विहार करनेसे आचारशास्त्र, जीतशास्त्र और कल्पशास्त्र इनके । गुणोंका प्रकाशन होता है.थे शास्त्र निरतिचार रत्नत्रयका स्वरूप दिखाते हैं. और अन्वेषक मुनि रत्नत्रय निर्मल