SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आथासा marimminurreamina निर्यापकान्वेषणार्थ गच्छतः कममुदाहरति गच्छेज्ज एगरादियपडिमा अज्झेणपुच्छणाकुसलो ॥ थंडिल्ला संभोगिय अप्पडिबडो य सव्वत्थ ॥ ४०३ ॥ एकरात्रतत्सर्गः प्रश्नस्वाध्यायपंडितः ॥ सर्वनवाप्रमीयंधः स्थाडिला साधुसंयुतः ॥ ४१४ ।। विजयोदया-गालेज गमाविलाडिमा अहण पुन्छणाकुसलो । गच्छेदेकरात्रिभवावग्रहे अध्ययने परप्राइने ब ऋटालः । नायिभवा मितिमा निरयते । अपवासयं कन्या चतुर्थी रात्री ग्रामनगरादेवहिदेशे श्मशाने या प्राङ्मुखः, उनलमुखत्याभिभुवो वा भून्या चतुरगुलमानपतरो नासिका निहिएिस्यक कायस्तिष्टेन् । सुष्टु प्रणिहि जमिनमर्जिनोगी यावत्स्य उदेति । स्वाध्यायं कृत्या गम्यूनिद्वयं गत्वा गोचरक्षेषश्वसति गया निष्ठति। पर विपको कामनामनगरपदामापीरुपयांचा मंगले हत्वा यानि एवं स्वाध्यायकुशलता । प्रश्नत्रुशलतोच्यंत-स्वसंग्रतानार्यिकाः धावांश, वालमध्यमवृद्धाश्च पूष्या रुतगवेषणो याति इति प्रश्नकुशलः । यत्र भिक्षा कला नत्र स्थंडिलान्वेषणं कुयोस कायशोधनाथ संभोगयोग्य, यति, संवाटकरवेस गृहीयात् । स्वयं वानस्य संघाटको भवेत् । एवं स्थंडिलान्वेषणं संभोगयोग्ययनिना सहवृत्तौ च यो यत्नपरः स्थंडिलसंभोगोयतिरित्युच्यते । अंतरालप्रामनगरादिसनिवेशस्थयतिगृहिसन्कारसम्यानमाधुभकभक्तादी सर्वत्र अपतिबद्धत्वात् अप्पडिवो य सम्बत्थ हम्युच्यते ॥ निर्वापाचारमार्गमाय गमन: गधा विधिमार लग-गदिमामलो एकाधिकप्रतिमाकुबलोपाय नकुशलः, प्रच्छन कुशलत्र । तिसरा यथा-या त्या चतुयी राशे मानिगरादिक वन उभशाने वा वाहमुख, उदहमुखयमुग्यो वा त्या नतरंगुलमात्रपदनिरा नारिकाप्रनिहितदृष्टिरत्यक्तकायसिन् । सुष्टु प्रीणहितचित्तश्चतुर्विधापस गंमही न पलेस पक्षे यावत्सूर्य उदेति । रोषा एकराविकी भिक्षुपतिमा । नत्र कुसलः । स्वाध्यायकशलम्तु यः स्वाध्याय कृत्या गोचरक्षेवयसति च गत्वा तिवति । यत्र विकष्टो मार्गस्तत्र सूत्रपौरुष्यामर्धपौरुष्यां वा भंगलं कृत्वा याति । प्रत्रकुशलस्तु यत्यसयतागार्यिकाधावांश बालमधवृद्धांभ पृष्ट्वा · कृतगयेपणो याति । यष्टिलसंभोगिजदो यत्र भिक्षा कता नप्रस्थ हिलं प्रासुकस्थानकायशोधनामाम्बेपते । समाचारात्मक संभोगः । योग्यं यति संघाटकस्वेन गृहीयान् । स्त्रयंत्रा तम्य संवाटको भवेत् । एवं स्थदिलान्धेपणे संभोगयोग्ययतिना सहवृत्ती च यो यस्य संघाटको भवन् । एवं
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy