________________
मूलाराधना
५९१
पंच पद् सप्त वा गत्वा योजनानां शतानि सः ॥ निकासमा
।
विजयोदया- पंचच्छखतजोयवासाणि पंचपद् सप्तयोजनशतानि ततोऽभ्यधिकानि वा गन्दा अन्य निर्वा पर्क | शास्त्रेण अनुशा समाधिकामो यतिः ||
अथ पकस्य परगणप्रवेशोद्यतस्य समाध्यर्थं निर्धापकाचार्यजन्वेषमाणस्य कर्म सप्तदशभिर्गाथाभिर्निगदति - तत्र तावन्मार्गण क्षेत्रपरिमाणं निर्दिशति
मुबारा -- अगुण्णादं शास्त्रेणानुमतम् ।
मार्गणा नामक प्रकरणका निरूपण करनेके लिये उत्तर प्रबंध --
अर्थ --- जिसको समाधिमरणकी इच्छा है ऐसा मुनि पास योजन, उसे योजन, सातसे योजन अथवा उससे भी अधिक योजनतक विहार कर शास्त्रोक्त निर्यापकका शोध करता है.
स्पष्टार्थोसरगाथा-
एकं व दो व तिष्णिय बारसवारसाणि वा अपरिदंतो ॥ जिणवयण मण्णादं गवेसदि समाधिकामो दु ॥ ४०२ ॥ एकद्वित्रीणि चत्वारि वर्षाणि द्वादशापि च || निर्यापकमनुज्ञातं स मार्गयति निःश्रमः ॥ ४१३ ।।
मार्गणाकालपरिमाणं दर्शयति
मूलारा तेणिव अत्र वारसवरिलागि इति निर्देशाच्चतुरादिसंख्यापरिग्रहो बोध्यः । अपरिसंतो अपरिि अनुद्विप इति यावत् ॥
अर्थ-समाधिमरणेच्छु नि एक वर्ष, दो वर्ष तीन वर्ष लेकर बारह वर्ष तक वदयुक्त न होता हुआ जिनागमसे निर्णीत निर्यापकाचार्यका अन्वेषण करता है.
आश्वास
४
५९१