________________
मूलाराधना
आभासः
संते सगणे अझ रोचेदणागदो गणमिमोत्ति ।। मवादग्नीष्ट भत्तीए बढुद्द गणो से || ३९८ ॥ भाग बग पि गुणानुरागी मन्यम्मदीयं गणमागतोयम् ।।
पति नपत्या विजया च शक्त्या प्रवर्तने तस्य गणः स्वकृत्ये ।। २०९ ।। विजयाच्या संमग समाप समरण अगदाणे जातरुचिरागसो गमिममिति सादरण शशक्त्या भक्त्या त्र गणो वर्तते ॥
परगणचर्या गुणान्गाथाश्रनेणाई ---
मूलारा --संतो सल्यपि । रोचण्ण रूचिगोचरीकृत्य | गणमिमोत्ति गणमिममिति । से तस्योत्तमसाधनार्थोहालस्य ।
अथ -मामले कानबर मा भार पद प्रेम का ये प्राचार्य हमारं गणमें आये हैं ऐसा मनमें विचार कर परगणवायी मुनिसमुदाय पूर्ण आदर व भामर्थ्यसे उनकी सेवा करनेके लिये कटिबद्ध हो जाते हैं. अतः परगणप्रवेश करना ही योग्य है.
eamruuuN
mium
गीदत्यो चरणत्थो पच्छेदूणागदस्स खवयस्स ॥ सत्यादरेण जुत्तो णिज्जवगो होदि आयरिओ ॥ ३९९ ! गृहीताधों गणी पार्यः पकस्यापसेदुषः ।
नियापनशास्त्राच्या जायते सर्वपत्नतः ॥ ४१५ ।। पिलवोदया-गयो चरणत्यो गृहीताधैः क्षानी चरणस्थः । पच्छेदूणागदस्स प्रार्थयित्यागतस्य । खबगरस क्षपकम्य । सल्यावरण जुत्तो सादगण युनाः । णिजबगो होह आयरिभो निर्यापको भवल्याचार्यः ।।
मूलारा- परवेदमा प्राध्य । आगदस्स आश्रितस्य ।।
५८९