SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ राधना आथामा अलका गावात सगो ममशिदोसण असमाधी गणिनो भवेन्ममतादोपेण असमाधिः॥ कहादिदोषानेव प्रकारांतरेण वाचले ---- नलाग---अमा गणेन राह । आकुले महून । आकुलं वा । संशोभातकं करतेसु कुर्वसु क्षुलकादिषु । ममत्तिथोरो न केवलं निभायनेन ममत्वदोधेग या असमाधिर्भवेदित्ति संबंधः । परितापादिक दुःखाका अन्य प्रकारसे वर्णन अर्थ---अथवा अपने संयम शुल्लकादि मुनि कलह, शोक संतापादिक परस्परमें करते हुए देखकर आचाकी अपने मणपर ममता दाने नित्तकी एकाग्रता नष्ट हो जायगी. अर्थात उनके परिणाम अशांतिमय होंगे. ENTRIBASAHARASHTRA परितावणादि इत्यतत्मृत्राद अन्यथा त्याचष्टे रोगादकादीहिं य स गणे परिदावणादिपत्तेसु ॥ गाणिणो हवेज्ज दुक्खं असमाधी वा सिणेहो वा ॥ २९१ ॥ परीपोरतमैः स्वसंघ निरीक्ष्यमाणस्य निपीब्यमान ॥ गण स्वकीये परमोऽसमाधिः प्रवर्तते संघपतेरवार्यः ।। ४०२।। 1-साहिभियाध्यादिभिः । परिहायणादि पत्तेसु परितापनादि प्राप्लेषु। सगणे EFT : म: का । मानार्यस्य भवहार । असपाही वा सिणेहो पा असमाधि स्नेहो या। सामादिराजगन्ना माग-- मूलारा- मोगतकादोहि अल्पमहद्भिम व्याधिभिः । आदिशब्देन क्षुद्रोपद्रवादिभिः । सगगे स्वसंघ स्थितेषु शिप्यादिपु । दुव मनरतापः । अगमाही असमाधानाथ ! चतुर्थ्यर्थे प्रथमाविधानात् । सिणेहो मोहः । ममत्वकृतः केन्द इत्यर्थः । उक्तं च--- निजगगगतेपु रोगिषु परिदेवनदुःखपरिगतेषु पुरः । कारण्यकोष मोहा भवेयुरसमाधये सूरेः।। RAKASICARREARRANATAKATARA ५८४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy